________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताचे नासिकाछिन्नकानाम् ओष्ठछिन्नकानां शीर्षकछिन्नकानां मुखछिन्नकानां वेदछिन्नकानां हृदयोत्पाटितानां नयनवृषणदशनवदननिहोत्याटितानां घर्वितानाम् एतेषामर्थाः दशाश्रुस्किन्धे षष्ठेऽध्ययने दशमसूत्रे २३५ पृठे द्रष्टयाः । 'जाव. वहणं दुक्खदोम्मणस्साणं" यावद् दुःख दौमनस्यानाम् ‘णो भागिगो भविस्संति' नो भागिनो भविष्यन्ति-अहिंसावतपालनात् कथमपि दण्ड मागिनो न भविष्यन्ति, कारणाऽभावाद 'अणाइयं च णे' अनादिकं च खलु 'अणस्यगं' आबग्रम् 'दीहमद्धं' दीर्घमध्वम् 'चाउरंतसंसारकंतारं' चातुरन्तसंसारकान्तारम् 'भुजो भुजो' भूयो भूम णो अगुपरियट्टिसति' नो अनुपर्य टिष्यन्ति । 'ते सिग्नि स्संति' ते सेत्स्यन्ति सिद्धिं गमिष्यन्तीत्यर्थः । 'ते बुझिसति' ते भोत्स्यन्ति 'जाव सम्बदुक्खाणं अंतं करिस्संति' यावत्सर्वदुःखानामन्तं करिष्यन्ति, सेत्स्यन्ति -सिद्धि माप्स्यन्ति, भोत्स्यन्ति-केवलिनो भविष्यन्ति, मोक्ष्यन्ति कर्मबन्धनात्, परिनिर्वास्यन्ति सर्वथा सुखिनो भविष्यन्ति, सर्वाणि च तानि दुःखानि-शारीर मानसादीनि तेषां मन्तं-विनाशं करिष्यन्तीति ॥ मू० २६=११ ॥
ओष्ठ छेदन, शिर छेदन, मुख छेदन, लिंगछेदन, हृदयोत्पाटन (हृदयको उखाडना) नयन, अण्डकोष, दन्त वदन एवं जिह्वा के उत्पाटन आदि व्यथाओं का भागी नहीं होना पडता (दशाश्रुन कंध के छठे अध्ययन के दशम सूत्र पृ० २३५ में इन यातनाओं के विषय में विशेष देखना चाहिए। ) यावत् उन अहिंसकों को न अनेक प्रकार के दुःखों का सामना करना पड़ता है और न दौमनस्यों का ही। वे अनादि अनन्त दीर्घकालीन-दीर्घ मार्ग वाले चातुर्गतिक संसार अरण्य में पुनः -पुनः भ्रमण नहीं करेंगे । वे सिद्ध होंगे, बुद्ध होगे यावत् समस्त छेन 21-88नु छैन, शिर छेन, भु५ छन, न यो पाटन, यिने 63) नयन, माम अन्ष, द्वांत, भुम, अनेसने हा વિગેર વ્યથા-પીડાઓને ભેગવવી પડતી નથી. દશાશ્રુતસ્કંધના છઠ્ઠા અધ્ય. યનના દસમા સૂત્ર પૃ. ૨૩૫ માં આ યાતનાઓના સંબંધમાં વિશેષ પ્રકારથી વર્ણન કરવામાં આવેલ છે તે જીજ્ઞાસુઓએ ત્યાંથી જોઈ લેવું યાવતું તે અહિંસકેને અનેક પ્રકારના દુઃખને સામને કરે પડતું નથી. તથા કોમનસ્યનો પણ સામનો કરવો પડતો નથી. તેઓ અનાદિ અનંત દીઘ કાલીન-દીર્ઘ માર્ગવાળા, ચાતુર્ગતિક-ચાર ગતિવાળા સંસાર રૂપી અરણ્યજગલમાં વારંવાર ભ્રમણ કરતા નથી, તેઓ સિદ્ધ થશે. બુદ્ધ થશે યાવત
For Private And Personal Use Only