________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समापार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम्
मूलम्-इच्छेतेहिं बारसहि किरियाठाणेहिं वहमाणा जीवाणों सिझिसु णो बुझिसु णो परिणिव्वाइंसु जाव नो सबदुक्खाणं अंतं करेंसु वा णो करेंति वा णो करिस्संति वा। एयंसि घेव तेरसमे किरियाठाणे वट्टमाणा जीवा सिन्झिसु बुझिसु मुञ्चिसु परिणिव्वाइंसु जाव सबदुक्खाणं अंतं करेंसु वा करंति वा करि
संति वा । एवं से भिक्खू आयही आयहिए आयगुत्ते आयजोगे आयपरकमे आयरखिए आयाणुकंपए आयनिप्फेडए आयाणमेव पडिसाहरेज्जासि तिबेमि ॥सू० २७॥४२॥ 'इति वीयसुयक्खंधस्स किरियाठाणे नामं बीईयमज्झयणं समत्तं' ___ छाया-इत्येतेषु द्वादशम क्रियास्थानेषु वर्तमाना जीवा नो असिध्यन् नो अबुध्यन् नो अमुञ्चन् नो परिनिवृत्ताः यावन्नो सर्वदुःखानामन्तमकार्वा नो कुर्वन्ति वा नो करिष्यन्ति वा । एतस्मिन्नेव प्रयोदशे क्रियास्थाने वर्तमाना जीवाः असिध्यन् अबुध्यन् अमुश्चन् परिनिवृत्ताः यावत्सर्वदुक्खानामन्तमकाए वो कुन्ति वा करिष्यन्ति वा । एवं स भिक्षुः आत्मार्थी भात्महितः आत्मगुप्तः आत्मयोगः आत्मपराक्रमः आत्मरक्षितः आत्मानुकमका आत्मनिस्सारकः आस्मानमेव प्रतिसंहरेदिति ब्रवीमि ॥ सू०२७-४२॥
॥ इति द्वितीयश्रुतस्कन्धीय द्वितीयाऽध्ययनम् ॥ टीका-अस्मिन् द्वितीयाऽध्ययने त्रयोदशक्रियास्थानानां विस्तरेण निरू. पणं कृतम् । तत्र न आद्वादशक्रियास्थानं संसारकारणम्, त्रयोदशे तु-तद्विपरीत शारीरिक-मानस दुःखों का अन्त करेंगे। कर्म बन्धन से छुटकारा प्राप्त करेंगे और सर्वथा सुखी होंगे ॥२६॥
'इच्चेएहि वारसहि' इत्यादि।
टीकार्य-प्रकृत दूसरे अध्ययन में तेरह क्रियास्थानों का विस्तार पूर्वक निरूपण किया गया है। उनमें प्रथम के बारह क्रिया स्थान संसार સઘળા શારીરિક-શરીર સંબંધી અને માનસિક-મન સંબંધી દુને અંત કરશે. કર્મ બંધથી છુટકારે પ્રાપ્ત કરશે, અને સર્વથા સુખી થશે. માસૂ૨૬મા
'इच्चेएहिं बारसहि" त्या
ટીકાર્ય–આ ચાલુ બીજા અધ્યયનમાં તેર દિયાસ્થાને વિસ્તાર પૂર્વક નિરૂપણ કરવામાં આવી ગયું છે, તેમાં પહેલાના ૧૨ બાર ફિયાસ્થાને
For Private And Personal Use Only