________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि.श्रु. अ.२ क्रियास्थाननिरूपणम् परूपयन्ति, कि तत्तत्राह-सव्वे पागा सम्बे भूया सव्वे जीया सव्वे सता ण हंतव्वा ण अन्नावेयव्वा ण परिवे तव्या' सर्वे प्राणाः सा भूताः सर्वे जोवाः सों सत्त्वाः न हन्नाव्याः, नाऽज्ञापयितव्याः, न परिग्रहोतव्याः ‘ण उद्दवे कथा' नो पदावयितव्याः, ये महानु मावा एवमुपदिशनि पाल पनि चाऽहिंसोपदेशं तेषामेते दण्डा न भवन्ति इति दर्शयन्ति । 'ते गो आगंतु छे गए' ते नो आगामिनि छाय भवन्तीतिशेषः, 'ते णो आगंतु भेषाए' ते नो-आगन्तुकभेदाय 'जाव जा जरामरण नोणि नम्मणसंपारपुणभागमवासमवपवंचकलं कलोभागिगो भविसति' याग्जातिजरामरण योनिजन्मसंसारपुनर्भवावासमपश्चलोभागिनो भः विष्यन्तोति शेषः । व्याख्यात-पूतोऽयं ग्रन्थ । 'ते णो बहूगं दंडगाणे ते नो बहूनां दण्डानाम् 'जाव णो बहूणे मुंडणाणं' यावन्नो बहूनां मुण्डनानाम्-बहूना तानां बहूनां ताडनानां बहूनामवन्धनानां यावा निगडबन्धनानां हाडिबन्धनानां चारकबन्धनानां निगड़युगळसंकुचितमोटितानां हस्तछिन्नकानां कर्णछिन्नकानां
हिंसकों का मार्ग बतलाकर अहिंसकों का मार्ग कहते हैं-जो श्रमण और ब्राह्मण ऐसा कहते एवं प्ररूपणकरते हैं कि-सब प्राणियों भूतों जीवों और मत्त्वों का हनन नहीं करनाचाहिए, उन्हे उनके अनिष्ट कर्म में नहीं लगाना चाहिए, अपना गुलाम नहीं बनना चाहिए, उनको पूर्वोक्त दंड कुफल नहीं भुगतने पड़ते। आगामी काल में उनको छेदन और भेदन का पात्र नहीं होना पडता, यावत् उत्पत्ति, जरा, मरण, जन्म, संसार, पुनर्भव, गर्भवास एवं भवप्रपंच का पात्र नहीं बनना पड़ता। उन्हे वहूत से दंड, मुंडन, तर्जना, ताडना, उद्धन्धन, निगडपन्धन, हडिबन्धन, चारकबन्धन, दोनों हाथ मरोड कर हथ. कडियों के बन्धन, हस्तछेदन, पदछेदन, कर्ण छेदन, नासिका-छेदन, - હિંસકને માર્ગ બતાવીને હવે અહિંસકોને માર્ગ બતાવવામાં આવે છે. જે શ્રમ અને બ્રાહ્મણ એવું કહે છે એવી પ્રરૂપણ કરે છે. કે-સઘળા પ્રાણિયે, ભૂતે, જીવે અને સોનું હનન કરવું ન જોઈએ. તેને તેના એગ્ય કર્મમાં લગાવવા ન જોઈએ. તેઓને પૂર્વોકત દંડ-કુફળ ભેગવવું પડતું નથી. આગામી કાળમાં તેઓને છેદન અને ભેદનના પાત્ર થવું પડતું નથી. યાવત્ ઉત્પત્તિ, જરા, મરણ જન્મ સંસાર, પુનર્ભવ, ગર્ભવાસ અને सप अपयन। पात्र मन ५ नथी. त्याने घणा , भुन, तना તાડન, ઉબધન, નિગડ બંધન, હઠિબંધન ચારક બંધન, અને હાથ મર3A 1450 धन, त छैन, ५४ छैन, छेन, नhिat-
For Private And Personal Use Only