SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृतामहे इमां तावद् यूयं साग्निकानामगाराणां पात्री बहुप्रतिपूर्णां गृहीत्वा मुहूर्तक मुहूर्त पाणिना धरत नो बहुसंदंशकं सांसारिकं कुरुत नो अग्निस्तम्भनं कुरुत नो बहु साधर्मिकवैयावृत्त्यं कुरुत नो बहुपरधार्मिकवैयावृत्य कुरुत ऋजुकाः नियागपतिपन्नाः अबायां कुर्वाणाः पाणि प्रसारयत । इत्युक्त्वा स पुरुष स्तेषां पावादुकानां तां साग्निकानामङ्गाराणां पात्री बहुपतिपूर्णाम् अयोमयेन संदंश केन गृहीत्वा पाणिषु निसृजति, ततः खलु ते पावादुका आदिकराः धर्माणां नानाप्रज्ञा यावन्नानाऽध्य. कसानसंयुक्ताः पाणि प्रतिसंहरन्ति ततः खलु स पुरुषः तान सर्वान भाषादुकान आदिकरान् धर्माणां यावद् नानाध्यवसानसंयुक्तान एवमवादीत् , हो मावादुकाः ! आदिकराः धर्माणां नानापज्ञाः यावन्नानाध्यवसानसंयुक्ताः! कस्मात् खलु यूयं पाणि प्रतिसंहरथ पाणिं नो दहेत् , दग्धे कि भविष्यति ? दुःवं दुःख मिति-मन्यमानाः पाणि प्रतिसंहरथ, एषा तुला एतत् प्रमाणम् एतत् समवसरणम् प्रत्येकं तुळा प्रत्येकं प्रमाणं प्रत्येकं समवसरणम् । तत्र ये ते श्रमणाः माहनाः एवमा. रुयान्ति यावत् मरूपयन्ति सर्वे पाणाः यावत् सर्वे सत्त्वाः हनाव्या आज्ञापयितव्याः परिग्रहीतव्याः परितापयितव्याः क्लेशयितव्याः उपद्रावयितव्याः, ते आगामिनि छेदाय ते आगामिनि भेदाय यावर ते आगामिनि जातिजरामरणयोनिजन्मसंसारपुनर्भवगर्भवासभवमपञ्चकलंकलीमागिनो भविष्यन्ति । ते बहूनां दण्डनानां बहूनां मुण्डनानां तर्जनानां ताडनाना मुबन्धनानां यावद् घोलनानां मातमरणानां पितृमरणानां भ्रात मरणानां भगिनीमरणानां भार्यापुत्रदुहितम्नुषामरणानां दारिद्रयाणां दौर्भाग्यानामपियसहवासानां मियविप्रयोगानां बहूनां दुःखदौमनस्या नामामागिनो भविष्यन्ति, अनादिकं च खलु अनवदनं दीर्घमध्वं चातुरन्तसंसारकान्तारं भूयो भूयः अनुपर्यटिष्यन्ति, ते नो सेत्स्यन्ति नो भोत्स्यन्ति यावन्नो सर्वदुःखानामन्तं करिष्यन्ति । एषा तुला एतत् प्रमाण मेतत् समवसरणम् , प्रत्येक दुका प्रत्येकं प्रमाण प्रत्येकं समवसरणम् । तत्र खलु ये ते श्रमणाः माहनाः एवमा. ख्यान्ति यावदेवं मायन्ति सर्वे माणा सर्वाणि भूतानि सर्वे जीवाः सर्वे सचाः न हन्तव्याः नाज्ञापयितव्याः न परिग्रहोतव्याः नोपदावयितव्याः ते नो आगा. मिनि छैदाय ते नो आगामिनि भेदाय यावज्जातिजरामरमयोनि जन्मसंसारपुनभक्गर्भवासमवप्रपञ्चकलंकलीभागिनो भविष्यन्ति । ते नो बहूनां भवां यावमो बहनां गुण्डनानां यावद् बहूनां दुःखदौर्मनस्यानां नो भागिना भविष्यन्ति। मनादिकं च खल अनवदनच दीर्घषधं चातुरन्तसंसारकान्तारं भूयो भूयः नो अनुपठिष्यन्ति। से सेत्स्यन्ति ते भोत्स्यन्ति यावत् सर्वदुःखानामन्वं करिबन्ति ।।५० २६॥४१॥ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy