________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् माइमरणाणं पिइमरणाणं भाइमरणाणं भगिणीमरणाणं भजापुत्तधूतसुण्हामरणाणं दारिदाणं दोहग्गाणं अप्पियसंवासार्ण पियविप्पओगाणं बहुणं दुक्खदोम्मणस्ताणं आभागिणो भवि
संति, अणादियं च णे अणवयग्गं दीहमद्धं चाउरंतसंसारकंताणं भुनो मुजो अणुपरियहिस्संति, ते णो सिज्झिस्संति णो चुझिस्संति जाव णो सव्वदुक्खाणं अंतं करिस्संति, एस तुला एस पमाणे एस समोसरणे पत्तेयं तुला पत्तेयं पमाणे पत्तेयं समोसरणे। तत्थ णं जे ते समणा माहणा एवमाइक्खंति जाव एवं परूवेति-सचे पाणा सत्वे भूया सव्वे जीवा सन्चे सत्ता ण हंतव्या ण अज्जावेयव्वा ण परिघेत्तवा ण उद्दवेयवा ते णो आगंतु छेयाए ते णो आगंतु भेयाए जाव जाइजरामरणजोणिजम्मणसंसारपुणभवगम्भवासभववंचकलंकली-भागिणो भविस्संति, ते णो बहूर्ण दंडगाणं जाव णो बहूर्ण मुंडणाणं जाव बहूणं दुक्खदोम्मणस्ताणं णो भागिणो भवि.
संति, अणादियं च णं अणवयग्गं दोहमद्धं चाउरंतसंसारकतारं भुजो भुजो णो अणुपरियटिस्संति, ते सिन्झिस्संति जाव सव्वदुक्खाणं अंतं करिस्सति ॥सू० २६॥४१॥ - छाया-ते सर्वे पावादुका आदिकराः धर्माणां नानामज्ञाः नानाच्छन्दसो नानाशीनानाष्टयो नानारुचयः नानारम्भाः नानाऽध्यवसानसंयुक्ताः एकं महान्तं मण्डालन्धं कृत्वा सवें एकतस्तिष्ठन्ति पुरुषश्चकः साम्निकानाम् अमाराणां पात्री बहुमतिपूर्णाम् अयोमयेन संदंशकेन गृहीत्वा तान् सर्वान् पावादुकान् आदिकरान् धर्माणां नानाप्रज्ञान् यावद् नानाऽध्यवसानसंयुक्तान् एवमवादीत इंडो प्रावादुका ? आदिकराः धर्माणां नानापज्ञाः यावन्नानाऽध्यवसानसंयुक्ताः।
For Private And Personal Use Only