________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टोका द्वि. श्र. अ.२ क्रियास्थाननिरूपणम् आराहित्ता चरमहि उस्सासनिस्सासेहिं अणंतं अणुत्तरं निव्वाघायं निरावरणं कसिणं पडिपुण्णं केवलवरणाणदसणं समु. प्पाडेंति, समुप्पाडित्ता तओ पच्छा सिझति बुझांति मुच्चंति परिणिव्वायंति सव्वदुक्खाणं अंतं करेंति । एगच्चाए पुण एगे भयतारो भवंति, अवरे पुण पुब्बकम्मावससेणं कालमासे कालं किच्या अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवति, तं जहा-महड्डिएसु महज्जुइएसु महापरक्कमेसु महाजसेसु महाबलेसु महाणुभावेसु महासोक्खेसु ते णं तत्थ देवा भवंति महडिया महज्जुइया जाव महासोक्खा हारविराइयवच्छा कडगतुडियथंभियभुया अंगय कुंडलमट्टगंडयलकन्नपीढधारी, विचित्त हत्थाभरणा विचित्तमालामउलिमउडा कल्लाणगंधपवरवस्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा दिवेणं स्वेणं दिव्वेणं वन्नेणं दिव्वेणं गंधेणं दिवेणं फासेणं दिव्वेणं संघाएणं दिव्वेणं संठाणेणं दिव्वाए इडिए दिवाए जुत्तीए दिव्वाए पभाए दिव्वाए छायाए दिवाए अचाए दिवेणं तेएणं दिव्वाए लेसाए दसदिसाओ उज्जोवे. माणा पभासेमाणा गइकल्लागा ठिकल्लाणा आगमेसिभद्दया यावि भवंति, एस ठाणे आयरिए जाव सव्वदुक्खपहीणमग्गे एगंतसम्मे सुसाहू । दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए ॥सू०२३॥३८॥
For Private And Personal Use Only