________________
Shri Mahavir Jain Aradhana Kendra
है।
૧૨
www.kobatirth.org
सूत्रता सू
कृतं बलिकर्म - काकाद्यर्थ दत्तान्नभागो येन स कृतवकि 'कपकोउयमंगलपायच्छित्ते' कृतकौतुकमङ्गलमायश्चित्तः कृतानि कौतुकानि मसतिलकादीनि मङ्गल दध्यक्षतादि, प्रायश्चित्तं - दुःखप्नादि प्रतिघातत्वेनावश्यकरणीयत्वात् येन स कृतकौतुकमङ्गलप्रायश्चितः 'सिरसा पहाए' शिरसा स्नातः 'कंठे मालाकडे' कण्ठे मालाकृत् कृतकण्ठमाला 'आविद्धवणिसुवन्ने' आविद्धमणिसुवर्ण:- माविद्धे - परिधृते शरीरे मणिसुवर्णे येन स तथा, 'कलियमालामउली' कल्पितमाला मुकुटी - कल्पितः - परि धृतः मालाप्रधानो कुटो येन स तथा स्नानादिकं कृत्वा सुवर्णाऽलङ्कारालङ्कृतःमालानिर्मितमुकुटवान् भवति 'पडिबद्धसरीरे' प्रतिबद्धशरीरः- दृढावयत्रकायो युवा हृष्टपुष्टाङ्ग 'वग्वारियसोणिसुत्त गमल्लदामकलावे' पतिलम्बितश्रोणिसूत्रकमाल्यदामकलापः, कटयाश्रोणिसूत्रं दधाति शिरसि च मालामयमुकुटं विभति । 'अहतवत्थ परिहिए' अहत वस्त्र परिहितः - अह स्वच्छनवीन वस्त्रस्य धारको भवति । 'चंदणोक्खितगायसरी रे' चन्दनोचितमात्रशरीरः स्वकीयशरीरे चन्दनलेवं कारयतः 'मह महालियाएं' महत्यां विस्तीर्णायां 'कूडागारसाला ए कूटागारशालायाम् 'मह महालय सि' महवि महालये विस्तीर्णे 'सोहासणंसि' सिंहासने 'इत्थिशुम्भबलिभन्न भाग देते हैं। कौतुक, मंगल और प्रायश्चित्त करते हैं अर्थात् मस-तिलक आदि करते हैं, दधि-अक्षत आदि का मंगल करते हैं, और दुःस्वप्न आदि के फल को नष्ट करने के लिए प्रायश्वित्त कर्म करते है। शिर में माला युक्त मुक्कुट धारण किये हुए, एवं कंत्र में रत्नों और स्वर्ण के आभूषण धारण किये हुए होते हैं । दृढ शरीर वाले अर्थात् तरुण होते हैं, कमर में कंदोरा पहनते हैं, मस्तक पर माला मय मुकुट पहनते हैं, कोरे और स्वच्छ वस्त्र धारण करते हैं। उनके शरीर पर चन्दन का लेप किया जाता है। तलश्चात् वे अत्यन्त विशाल कूटागार शाला में रक्खे हुए विस्तीर्ण सिंहासन के ऊपर बैठकर रमणी કાળે સ્નાન કરીને કૌતુક, મગળ અને પ્રાયશ્ચિત્ત કરે છે. અર્થાત્ મસી (મશ) તિલક વિગેરે કરે છે. દહિં. અક્ષત વિગેરેથી મ’ગલ કાર્ય કરે છે અને દુઃસ્વપ્ન વિગેરેના ફળના નાશ કરવા માટે પ્રાયશ્ચિત્ત કમ કરે છે. મસ્તક પર માળા યુક્ત મુકુટ ધારણ કરેલા ડાય છે. તથા કંઠમાં રત્ના અને સાનાના રેશાઓ ધારણ કરેલા હાય છે. મજબૂત શરીરવાળા અર્થાત્ યુવાન હોય છે, કેડે કંદારી પહેરે છે. માથા પર માળાથી યુક્ત મુગુટ પહેરે છે. કારા અને સ્વચ્છ વસ્ત્રોને ધારણ કરે છે તેના શરીર પર ચંદનના લેપ કરેલા હોય છે. તે પછી તેઓ અત્યંત વિશાળ એવી કૂટા આર શાળામાં રાખેલાં માટા સિ‘હાસન પર બેસીને શ્રી સમૂહથી સેવાય છે.
-
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only