SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका वि. श्रु. अ. २ क्रियास्थाननिरूपणम् शरीरतापं प्राप्नुवन्ति 'ते परितप्पति' ते परितप्यन्ति-परितापमनुभवन्ति-परकृत दु:खैः 'ते दुक्खण-जूरण सोयण-तिप्पण-पिट्टण-परितिप्पण-वह-बंधण-परिकिलेसाओ अप्पडिविरया भवई' ते दुःखन-जूरण-शोचन-तेपन-पीडन-परि. तापन-वध-बन्धन-परिक्शेभ्योऽपतिविरता भवन्ति, एभ्यो दुःखेभ्यः कदाचि दपि निवृत्ता न मान्ति-चातुर्गतिकसंसारे परिभ्रमन्ति 'ते महया आरंभेणं' ते महता आरम्भेण-माणिघातरूपेण ते 'महया समारंभेणे' महता समारम्भेणमाणितापरूपेण 'ते महया आरंभसमारंमेण' ते महद्भयामारम्भसमारम्माभ्याम् 'विरूवरूवेहि विरूपरूपैः-अनेकप्रकारकैः पावकिच्चेहि' पापकृत्यः 'उरालाई माणुस्सगाई' उदाराणामतिविस्त नानां मानुष्यकाना-मनुष्यसम्बन्धिनाम् 'मोन भोगाई भोग मोगानाम् 'भुजित्तारो भवति' भोक्तारो भवन्ति तमेव मनुष्यसम्बन्धि भोगमकारमिह दर्शयति-तंजहां तद्यथा-'अन्नं अमकाले' अन्नोपभोगसमये भोजनकालेऽनं प्राप्नुवन्ति 'पाणं पाणकाले' पानं-पानीयं पानकाले 'वस्थं वत्थकाले' वस्त्रं वस्त्रकाले 'लेणं लेणकाछे' लयनं-गृहं लयनकाले 'सयणं सयण काले'.शयनं-शय्या-शयनकाले भुञ्जन्ति, 'सपुवावरं च णं हाए कयबलिकम्मे' सपूर्वापरं च खलु स्नातः कृतवलिकर्मा पातमध्याह्ने सायं च स्नानादिकं विधाय करते हैं। वे दुःख, झूरण, शोक, रुदन, पिट्टन, परितापन, वध, बन्धन आदि क्लेशों से मुक्त नहीं होते हैं । चतुर्गतिक संसार में परिभ्रमण करते हैं । महान् आरंभ-जीवघात से, महान् समारंभ-प्राणातिपात से और महान् आरंभ-समारंभ से, विविध प्रकार के पापकृत्य करके मनुष्य संबंधी उदार भोग भोगते हैं। वे भोग इस प्रकार हैं-भोजन के समय भोजन करते हैं पानी के समय पानी पीते हैं, वस्त्र के समय वस्त्र, गृह के समय गृह, और शरमा के समय शय्या का उपभोग करते है। प्रातः काल मध्याह्न और सायं काल स्नान करके काक आदि को છે. તેઓ સંતાપને અનુભવ કરે છે. બીજાએ કરેલા તાપ-દુખને અનુભવ उरे छे. ते म, जु२५ ४, ३६न, पिट्टन, परिता५, १५, मन्थन, વિગેરે કલેશેથી મુક્ત થતા નથી. ચાર ગતિવાળા સંસારમાં ભટકયા કરે છે. મહાન આરંભ-જીવઘાતથી, મહાન સમારંભ પ્રાણાતિપાતથી, અને મહાન આરંભ સમારંભથી અનેક પ્રકારના પાપકૃત્ય કરીને મનુષ્ય સંબંધી ઉદાર ભેગે ભેગવે છે. તે ભેગે આ પ્રમાણે છે. -ભજનના સમયે ભજન કરે છે, પાણીના સમયે પાણી પીવે છે. વસ્ત્રના સમયે વસ્ત્ર, ઘરના સમયે ઘર, અને શય્યાના સમયે શાનો ઉપભોગ કરે છે, સવાર સાંજ અને મધ્યાહ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy