SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् -२५५ " - 1 संपरिबुडे' स्त्रीगुल्म संपरिवृतः स्त्रीसमुदायैः संसेवितो भवति । 'सव्त्रराइपुर्ण सर्व रात्रेण 'जोइणा' ज्योतिषा 'झियायमाणेणं' ध्मायमानेन 'महया हयनट्टगीयवाइयतीतळ तालतु डियघण मुइंगपदुपवाइयरवेणं महताहतनाट्यगीतवादित्रतन्त्रीखलवालत्रुटिकधनमृदङ्गपदुपवादितरवेण तत्र नाट्य-लोकप्रसिद्ध गोतमपि लोक प्रसिद्धमेव, वादित्रं वाच्यविशेषः तम्त्री-वीणा तळतालो हस्ततालः त्रुटितं वादि धनमृदङ्गः-- पटहः प्रत्येकं समासः ते पटुभिः पुरुषः मत्रादिता स्तेषां महता रवेणशब्देन 'उरालाई' उदारान्- अत्युन्नतान् 'माणुस्साई मानुष्यान् मनुष्य सम्बन्धिनः 'भोगभोगाई' भोग्यभोगान्-शब्दादिकान् 'भुंजमाणे सुखानः 'बिहरह' विहरति । एतदृशो राजस्थानीयसुखासीनो यदा किमप्याज्ञापयति तदैव किङ्कराः सर्वे उपस्थिता भवन्ति, तथाऽऽज्ञानुरोधेन कार्य कुर्वन्ति इति तद्दर्शयति 'तस्स णं एगमवि आणवेमाणस्स' तस्य खलु पूर्वोक्तपुरुषैकमपि पुरुषमाज्ञापयतः - आझ कुतः 'जान' यावत् 'चत्तारि पंच जणा अवुत्ता चेत्र अन्भुदेति' एके पुरुषे आइते सति द्वौ त्रयः- चत्वारः पञ्च वा अनुक्ताः - अनाज्ञप्ता एवं पुरुषा अभ्युतिष्ठन्ति यद्यपि कार्यवशाद एकमाज्ञापयति तथापि अनाशप्ताः - अनाहूता बहवः कार्यायोप समूह के द्वारा सेवित होते हैं। वहां रात भर दीपकों का प्रकाश रहता - | नृत्य और गान होता है। जोर-जोर से : वीणा, मृदंग ढोल और हाथ की तालियों की ध्वनि होती है । इस प्रकार श्रेष्ठ से श्रेष्ठ मनुष्यसंबंधी कामभोगों को भोगते रहते हैं। इस प्रकार राजसी सुख भोगने वाला पुरुष जब किसी किंकर को आज्ञा देता है तो उसी समय सारे किंकर उपस्थित हो जाते हैं और उसकी आज्ञा के अनुसार कार्य करते हैं। यही बात आगे दिखालाई जाती है- पूर्वोक्त सुखों को भोगने वाला जब एक किंकर पुरुष को बुलाता है तो यावत् एक के बदले चार-पांच पुरुष बिना बुलाये ત્યાં આખી રાત દીવાઓના પ્રકાશ રહે છે. નૃત્ય અને ગાન થાય છે. જોર જોરથી વીણા, મૃગ, ઢાલ અને તળીયાના અવાજ થતા રહે છે. આ રીતે ઉત્તમમાં ઉત્તમ મનુષ્ય સ’માઁધી કામભેાગાને ભાગવતા રહે છે. આ રીતે રાજસી સુખ ભાગવવાવાળા પુરૂષ જ્યારે કાઇ એક નાકરને આજ્ઞા કરે છે, તે તેજ વખતે બધા જ નાકરો ઉપસ્થિત થાય છે. અને તેની આજ્ઞા પ્રમાણે કાય કરે છે. એજ વાત હવે આગળ બતાવવામાં આવે છે. પૂર્વોક્ત સુખાને ભાગવવા વાળા પુરૂષ જ્યારે એક નાકરને પણ એલાવે તા ચાવત્ એકને અદ્દલે ચાર્ પાંચ પુરૂષા ખેલાવ્યા વિના જ હાજર થઈ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy