SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir --- _ सूत्रकृताङ्गयो । अग्निकायेन शस्यानि धमति अन्येनापि अग्निकायेन शस्यानि ध्मापयति अग्निकायेन शस्यानि धमन्तमप्यन्यं समनुजानाति इति सः महद्भिः पापैः कर्मभिः मात्मानमुपख्यापयिता भवति । स एकतयः केनाऽज्यादानेन विरुद्धः सन् अथवा खलदानेन अथवा सुरास्थालकेन गाथापतीनां वा गाथापतिपुत्राणां वा उष्ट्राणां वा गवां वा घोटकानां वा गर्दभानां वा सायमें। अादीन् कलरते अन्येनाऽपि कल्पयति कल्पमानमपि अन्यं समनुजानाति इति महद्भिर्यावद् भवति । स एक तयः केनापि आदानेन विरुद्धः सन् अथवा खलदानेन अथवा सुरास्थालकेन.गाथा पतीनां वा गाथापति पुत्राणां वा उष्टशाला वा गोशाला वा घोटकशाला वा गर्दभशाला वा कण्टकशाखामिः परिपिधाय स्वयमेवाग्निकायेन धमति अन्येनाऽपि ध्मापयति धमन्तमपि अन्यं समनुनानाति, इति स महद्भिर्यावद् भवति । स एकतयः केनाऽपि आदानेन विरुद्धः सन् अथवा खलदानेन अथवा सुरास्थालकेन गाथापतीनां वा गाथापतिपुत्राणां वा कुण्डलं वा मणि वा मौक्तिकं वा स्वयमेव अपहरति अन्येनापि अपहारयति अपहरन्तमपि अन्यं समनुजानाति इति स महंमिर्यावद् भवति । स एकतयः केनाऽपि आदानेन विरुद्धः सन् अथवा खळदानेन अथवा सुरास्थालकेन श्रमणानां वा माहनानां वा. छत्रकं वा दण्डकं वा भाण्डकं वा मात्रकं वा यष्टिकां वा वृक्षी वा चेलकं वा पच्छादन. पटी वा चर्मकं वा छेदनकं वा चर्मको शिकां वा स्वयमेव अपहरति यावत् समनुजानाति इति स महद्भिविद् उपख्यापयिता भवति, स एकतयः नो विमर्षति,. तद्यथा गाथापतीनां वा गाथापतिपुत्राणां वा सयमेवाऽग्निकायेन ओषधीः धमति यापद् धमन्तमपि अन्यं समनुजानाति इति स महद्भिविद् उपख्यापयिता भवति। स एकतयः नो विमर्षति तद्यथा-गायापतीनां वा गाथापतिपुत्राणां वा उष्ट्राणां वा गवा वा घोटकानां वा गईभानां वा स्वयमेव आयवान् कल्पते अन्येनाऽपि कल्पयति अन्यमपि कल्पमानं समनुजानाति । स एकतयः नो विमर्पति, तद्यथा-गाथापातीनां वा गाथापतिपुत्राणां वा उशाला वा यावद् गर्दभशाला वा कण्टकशाखाभिः परिपिधाय स्वयमेव अग्निकायेन धमति यावत् सानु नानाति । स एकतया नो विमर्षति, तद्यथा-गाथापतीनां वा गाथापतिपुत्राणां वा यावद् मौक्तिकं वा स्वय पेवापहरति यावत् समनु नानाति । स एकतयः नो विमपति तद्यथा-श्रमणानां वा माहनानां वा छत्रकं वा दण्डकं वा यावच्चमच्छेदकं वा स्वयमेव अपहरति यावत् समनुजाति इति स महद्भिर्यावद् उपस्थापयिता भवति । स एकतयः श्रमणं वा माहनं वा दृष्ट्या नानाविधः पापकर्मभिरात्मानमुपस्थापयिता भवति अथवा खलु For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy