________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् अप्सरसः आस्फाल इता भवति अथवा पुरुष वदिना भाति कालेनाऽपि तस्याऽनुः प्रविष्टस्य अशनं वा पानं वा यावनो दापयिता भवति । ये इमें भवन्ति व्युनमन्तो भाराकान्ता अलसका वृषलकाः कृपणकाः श्रमणकाः भवन्ति । ते इदमेव जीवितं धिरजीवित सम्पति बृहन्ति । नाऽपि ते परलोकस्य अर्थाय किश्चिदपि . श्लिष्यन्ति ते दुख्यन्ति ते शोचन्ति ते जूरयन्ति ते तिप्यन्ति ते पिन्ति ते परितप्यन्ति ते दुःखनजूरणशोचनतेपनपिट्टनपरितापनवधवन्धपरिक्लेशेभ्योऽपति. विरता भवन्ति, ते महता आरम्भेण महता समारम्भेण ते महद्भयामारम्भसमार. म्माभ्यां विरूपरूपैः पापकर्मकृत्येः उदाराणां मानुष्यकाणां भोग भोगानां भोक्तारो भवन्ति । तद्यथा-अन्नमनकाले पानं पानकाले वस्त्रं वस्त्रकाले लयन लयनकाले शयनं शयनकाले स पूर्वापरं च स्नातः कृतवलिकर्मा कृतकौतुकमङ्गलप्रायश्चित्तः शिरसा स्नातः कण्ठे मालाकृत् आविद्धमणिसुवर्णः कल्पितमालामुकुटी प्रतिबद्धशरीरः प्रति. लम्बित श्रोणिसूत्रकमाल्यदामकलापः अहतवखपरिहितः चन्दनोक्षितगात्रशरीरः महति महत्यां विस्तीर्णायां कूटागारशालायां महति विस्तीर्ण सिंहासने स्त्रीगुल्मपरिवृतः सार्वरात्रेण ज्योतिषा ध्मायमानेन महताहतनाट्यगीतवादित्रतन्त्रीतलतालत्रुटिकघनमृदङ्गपटुपवादितरवेण उदारान् मानुष्कान् भोगमोगान् भुञ्जानो विहरति । तस्यैकमपि आज्ञापयतः यावचत्वारः पञ्च वा अनुक्ताश्चत्र पुरुषा अभ्युत्तिष्ठन्ति । भणत देवानुपियाः, किं कुर्मः किमाहरामः किमुपनयामः किमातिष्ठामः किं युष्मांक हितमिष्टं कि युष्माकम् आस्यस्य स्वदते । तमेव दृष्ट्वा आनार्याः एवं वदन्ति, देवः खलु अयं पुरुषः देवस्नातकः खलु अयं पुरुषः देवजीवनीयः खलु अयं पुरुषः, अन्येऽपि एनमुपजीवन्ति । तमेव दृष्ट्वा आर्याः वदन्ति, अभिक्रान्तककर्मा खलु अयं पुरुषः अनिधूर्तः अत्यात्मरक्षः दक्षिणगामी नैरयिकः कृष्णपाक्षिका आगमियति दुर्लभबोधिकश्चापि भविष्यति । इत्येतस्य स्थानस्य उत्थिता एके अभिगृध्यन्ति अनुत्थिता एके अभिगृध्यन्ति अभिझंझाकुलाः एके अभिगृध्यन्ति । एतत् स्थानम् अनार्यम् अकेवलम् अपतिपूर्णम् अनैयायिकम् असंसुद्धम् अशल्यकर्त्तनम् असिद्धिमार्गम् अमुक्तिमार्गम् अनिर्वाणभार्गम् अनिर्याणमार्गम् असर्वदुःखपहीणमार्गम् एकान्तमिथ्या असाधु एषखल प्रथमस्य स्थानस्य अधर्म पक्षस्य विभः एवमाख्यातः॥मु०१७-३२॥
टीका-'से एगइओ' स एकतयः कोऽपि पुरुषः परिसामज्झायो' पर्षन्मध्यावयत्र वचन सम्मिलितसभातः 'उद्वित्ता' उत्थाय 'अहमेणं हणामित्ति कटूटु' ह.
For Private And Personal Use Only