________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समवाबोधिनी टीका लि. श्रु. अ.२ क्रियास्थाननिरूपणम् इणा झियायमाणेणं महयाहयनदृगीयवाइयतंतीतलतालतुडि. यघणमुइंगपडुपवाइयरवेणं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरइ। तस्स णं एगमवि आणत्रमाणस्स जाव चत्तारि पंच जणा आवुत्ता चेत्र अब्भुटुंति, भणह देवाणुप्पिया! किं करेमो किं आहारेमो ? किं उवणेमो? किं आचिट्टामो ? किं भे हियं इच्छियं ? किं भे आसगस्स सयइ ? तमेव पासित्ता अणारिया एवं वयंति-देवे खलु अयं पुरिसे, देवसिणाए खलु अयं पुरिसे, देवजीवणिज्जे खलु अयं पुरिसे, अन्ने वि य णं उवजीवंति, तमेव पासित्ता आरिया वयंति-अभिकंतकूरकम्मे खलु अयं पुरिसे, अतिधुन्ने अइयायरक्खे दाहिणगामिए नेरइए कण्हपक्खिए आगामिस्साणं दुल्लहबोहियाए यावि भविस्सइ, इञ्चेयस्त ठाणस्स उठ्ठिया वेगे अभिगिउझंति अष्ट्रिया वेगे अभिगिझंति, अभिझंझा उरा वेगे अभिगिझंति, एलठाण अणारिए अकेवले अप्पाड पुन्ने अणेयाउए असंसुद्धे असल्लगत्तणे असिद्धि. मग्गे अमुत्तिमर्ग अनिव्याणमग्गे अणिज्जाणमग्गे असठवदुक्खपहीणमागे एगंतमिच्छे असाहु एम खलु पढमम्स ठाणस्त अधम्मपखस्स विभंगे एवमाहिए ॥सू०१७॥३२॥ ...
छाया- एकरयः पर्षाध्यादुत्थाय :मेतं हनिष्यमीति कृत्वा तित्तिरं का वर्तकं वा लावकं वा कपोतकं वा कपिञ्जलं वा अन्यतरं वा त्रसं पाणं हन्ता पावद उपख्यापयिता भवति । स एकतयः केनापि आदानेन विरुद्धः सन् अथवा सदानेन अथवा सुगस्थालकेन गाथापतीनां वा गाथापतिपुत्राणां वा स्वयमेव
. ३१
For Private And Personal Use Only