SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका वि.थु. अ.२ क्रियास्थाननिरूपणम् विद्याम्, सु-सुन्दरो भगो यस्याः सा सुभगा, तां करोति-दुर्भगापि सुभगां निर्माति, इत्थं भूनां विद्याम्, 'दुभगाकर' दुभंगाकरीम्-शुरूपापि निन्दितरूपां करोति या सा दुर्भगाकरी ताम् 'गाकर' गर्थ करी-पस्या गर्मो न भवति तस्यै गर्मदात्रीम् 'मोदणकर' मोहनकीम् यथा विद्यमा पुरुष: स्त्री का उौ मोहितो भवतः ताम् 'आहत गि' आणीम्-जगद् विध्वंसकारिणीम् वागतासमि' पाक शासिनीम्-इन्द्रजाल विद्यामित्यर्थः, 'दवहोम' द्रव्यहोमम्-केषांश्चित् पाणिनामु चाटनाय यया मधुघृतादि-द्रव्येण होमो जायते साता विद्याम् ‘खत्तियविज्ज' क्षत्रियविद्याम्-अस्त्र शस्त्रवतीम्-अणुशक्तिवती या चंदवरिय' चन्द्रचरितम्-शीवर्ध नम्, येन शील देगेन वेपमानानि परसैन्यानि समराद् विमुखी भवन्ति । 'सूरचारियं' सूर्यचरितम्-सूर्य वैशिष्टयबोधनम् 'सुक्कचरिय' शुकचरितम्, शुक्रग्रहस्य गतिपतिपादकं शास्त्रम् 'रहस्पहचरियं बृहस्पतिचरितम् "उकापाय' उल्कापातः -तद्वद् विस्फोटकद्रव्यानपातः, "दिस्दा दिग्दाहम् 'मियचक्कं' मृगचक्रम्(२६) सुगाकर-असुन्दर को सुन्दर बना देने वाली विद्या (२७) दुर्भगाकर-सुन्दर को असुन्दर (कुरूपा) बनाने वाली विद्या (२८) गर्भ करी-गर्भवती बनाने वाली विद्या (२९) मोहन करी-स्त्रियों और पुरुषों को मोहित करने वाली विद्या (३०) आधर्वणी-जगत् का विध्वंस करने वाली विद्या (३१) पाकशासनी-इन्द्र जाल (३२) द्रव्य होमउच्चाटन करने के लिए मधु धृत आदि द्रव्यों का होन करने की विद्या (३३) क्षत्रियविद्या शस्त्रास्त्र संबंधी विद्या (३४) चन्द्रचरितचन्द्रमा की गति-चार-को कहने वाली विद्या (३५) सूर्यचरित-सूर्य के चार आदि को कहने बाली विद्या (३६) शुक्र चरित (३७) वृहस्पति चरित (३८) उल्कापात को कहनेवाला शास्त्र (३९) दिग्दाह-दिशादाह कहने वाला शास्त्र (४०) मृगचक्र-ग्राम प्रवेश के समय जानवरों के બનાવવા વાળી વિદ્યા “૧૮ દુર્ભાગાકર-સુંદરને અસુંદર “કદરૂપ બનાવવા વાળી વિદ્યા “૨૮' ગર્ભકરી-કર્ભવતી બનાવવા વાળી વિદ્યા “૨૯ મહુનકરી. સ્ત્રિ અને પુરૂષને મેહ પમાડવા વાળી વિદ્યા ૩૦' આથર્વણ-જગતને नाश ४२वाणी विधा (३१) शासनी- 1 (3२) द्रव्यम-अश्या ટન કરવા માટે મધ, ઘી વિગેરે પદાર્થોને તેમ કરવાવાળી વિદ્યા (૩૩) ક્ષત્રીય વિદ્યા-શસ્ત્રાગ્ન સંબંધી વિદ્યા (૩૪) ચન્દ્રચરિત-ચદ્રમાની ગતિચાર બતાવનારી વિદ્યા (૩૫) સૂર્યચરિત-સૂર્યના ચાર વિગેરેને બતાવવા વાળી विधा (३१) २४यरित्र (३७) यूपति यरित्र- (३८) Seztuid माया For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy