________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
सूत्रकृताङ्गसने गवां भेदादिपरिचायकं शास्त्रम् । 'मिंढकलणे' मेपलक्षणम्-अनाऽऽविषभृतीनां बोधकं शास्त्रम् '
कुदलक्खी' कुक्कुट लक्षणम् अक्कुदस्वरूपगुणस्वादीणां बोधक शाखा । 'तिवरला वग' तितिर लक्षण वर्गवत कलक्षाग-वर्तक-कल. हंसः तस्य लक्षणवोधकं शास्त्रम् वता' इति लोके प्रसिद्धः । 'लवपलक्ख गं' लावलक्षण लव-क्षिविशेष:-बट काऽपेक्षाऽदिलघुवित्तमारश्च 'छत्तल. क्ख छ लक्षणम् 'चकलकवणं' चक्र लक्षणम् 'चम्बलक वंग' चर्मलक्षणम् -चर्मणः स्वरूपचिह्न पुगपतिपादकं शास्त्रम्-चौलक्षणम् ‘दंड लस्वर्ग' दण्डलक्ष गम्-दण्डस्य-यष्टि काया:स्वरूपबोधक शास्त्रं दण्डलक्षणम्। 'असिलाखां' असिलक्ष गम्असिः -खगः तद्बोधकं शास्त्रम् असिलामम् 'मणिलक वर्ग' मणीनाम्-मरकत पक्षरागाहीना बोध कार शस्त्रं प्रणिलभगम् । 'कागिणिला वर्ग' काकिगीलक्षणम् , तत्र काकिणी-'कौडो' इति भावा प्रसिद्धा 'सुपगारं' सुमगाकरी आदि निरूपण करने वाला शास्त्र । (११) हय लक्षण-घोड़ों का स्वरूप कहने वाला शास्त्र । (१२. गज लक्षग-हाथियों के शुभाशुभ लक्षग कहने वाला शास्त्र । (१३) गोलक्षग-गायों के भेदादि कहने वाला शास्त्र। (१४) मेष लक्षा-मेढे के लग प्रतिपादन करने वाला शास्त्र। (१५) कुक्कुट लक्ष ग-नुर्गे के स्वरूप, गुग और स्वर आदि कहने वाला शास्त्र । (१६) तित्तिा लक्षा-नितुर संबंधो शात्र । (१७) वर्तक लक्षग-यता के लक्षा करने वाला शात्र । (१८) लावक लक्ष गचिड़िया से भी छोटे परन्तु उल जैसे लावक पक्षी के लक्षण कहने वाला शास्त्र, (१९) छत्र लक्षण (२०) चक्र लक्ष ग (२१) चर्म लक्षणचर्म के स्वरूप, चिह्न एवं गुग कहने वाला शास्त्र (२२) दण्ड लक्षग (२३) असिलक्षग (२४) मणि लक्षण (२५) काकिणी (कोड़ी) लक्षग ઘેડાઓનું સ્વરૂપ બનાવવાવાળું શાસ્ત્ર, (૧૨) ગજ લક્ષણું-હાથિયાના શુભ અથવા અશુભ લક્ષણ બતાવવા વાળું શાસ્ત્ર (૧૩) ગે લક્ષણ-ગાયોના ભેદ વિગેરે બતાવવા વાળું શાસ્ત્ર (૧૪) મેલસણું ઘેટા એનું લક્ષ બનાવવાવાળું શ સ્ત્ર. (૧૫) કુકુટ લસણ-કુકડાઓને સ્વરૂપ અને ગુણ, સ્વર વિગેરે ભેને બતાવना३शख (१६) तित्ति? ३३ - त२ सधी शास्त्र (१७) पत सक्षा-15ना લક્ષણે બતાવવા વાળું શાસ્ત્ર (૧૮) લવક લક્ષણ-ચલીથી પણ નાનું પરંતુ તેના જેવા લાવક પક્ષિઓના લક્ષણે બતાવવા વાળું શાસ્ત્ર (૧૯) છત્રલક્ષણ (२०) २४१३५ (२१) यम क्षय (२२) सक्ष (२३) अभिलक्ष (२४) મણિલક્ષણ (૨૫) કાકિણી (કડી) લક્ષણ (૨૬) સુભાગાકર-અસુંદરને સુંદર
For Private And Personal Use Only