________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. ११२
सूत्रकृताङ्गसूत्रे मूलम्-आहाकडं च निकामीणे,
नियामचारी ये विसण्णमेसी। इत्थीसु सत्ते य पुढो य बोले,
परिगहं घेवे पकुवमाणे ॥८॥ छाया-आधाकृतं चैव निकाममीणो, निकामचारी च विषण्णेषी।
स्त्रीषु सक्तश्च पृथक् च वालः, परिग्रहं चैव प्रकुर्वाणः ॥८॥ अध्याय:-(आहाकडं चेत्र) आधाकृतं साधून उद्दिश्य कृतमाहारादिकम् (निकाममीणे) निकायमीणः-निकामम् अत्यथै यःप्रार्थयते स तथा 'नियामचारी
'आहाकडं चेव' इत्यादि।
शब्दार्थ-'अहाकडं चेव-आधाकृतं चैव' जो दीक्षा लेकर आधाकर्मी आहारकी 'निकाममीणे-निकाममीणो' अत्यन्त इच्छा करता है नियामचारी य घिसण्णमेसी-निकामचारी च विषण्णेषी' तथा जो
आधाकर्मी आहार के लिये विचरता है, वह कुशील कहा जाता है 'इत्थीतु सत्ते य-स्त्रीषु सक्तश्च' तथा जो स्त्री में आसक्त है 'पुढो य पाछे-पृथक् च वालः' तथा' स्त्रीके विलासों में अज्ञानी के जैसा मुग्ध रहता है तथा 'परिग्गह चेव पकुवमाणे-परिग्रहं च प्रकुर्वा गा' स्त्री की प्राप्ति के लिये परिग्रह रखता है वह पापकर्म करता है ।८॥ __ अन्वयार्थ-जो आधाकर्मी आहार आदि की अत्यन्त अभिलाषा करता है, आधाकर्मी आहार के लिए भ्रमण करता है, वह पार्श्वस्थ
'अहाकडं चेव' या
शvat--'अहाकडं चेत्र-आधाकृतं चैव' दीक्षाने सामथी पित माहा२ नी निकाममीणे-निकाममीणो' सत्यत छ। ४२ थे. तभ नियामचारी य विसण्णमेसी-निकामचारी च विषण्णेषी' रे आधी २ भाट विय२५ ४२ छ, तेसो शीA .५ छ, 'इत्थीसु सत्ते य-स्रषु सक्तश्च' तथा २ री भां मत डाय छे 'पुढोय बाले-प्रथक् च बालः' तथा खना विसासोमा ज्ञानीयानी मा३४ भुष मनी लय छ, तथा परिगाह चेव पकुव्वमाणे-परिग्रहं च प्रकुर्वाणः' स्वीनी प्राप्तिमाटे परियड रामेछ. ते પાપકર્મ કરે છે. ૮
અન્વયાર્થ-જે એ આધાથી વિગેરે આહારની અત્યંત ઈચછા કરે છે. અને આધામિ આહાર માટે ફર્યા કરે છે, તેઓ પાશ્વસ્થ વિગેરેના શોક
For Private And Personal Use Only