________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. १० समाधिस्वरूपनिरूपणम् ११३ य विष्णमेसी) निकामचारी-निकामम्-अत्यर्थम् आधार्मिकाहारादिनिमित्तं चरति-भ्रमति यः स तथा एवंभूतः आसनपावस्थानां संयमोधोगे विषण्णानां विषण्णेषी विषण्णभावमेषते सदनुष्ठानराहित्येन संसारपङ्कावसनो भवतीति (इत्थीम सत्ते य) स्त्रीषु सक्तो गृद्धः (पुढो य बाले) पृथक् पृथक् ी माक्ति हसितादिषु वालद् बाळा-सदसद्विवेकविकलः (परिग्गरं चेव पकुवमाणे) परिग्रहं सुवर्णादि धनमन्तरेण स्त्रीमाप्तिन भवतीति, यथा कयश्चित् परिग्रहंपकर्षण कुर्वाणः पापकर्म करोतीति ॥८॥ ... टीका-'आहाकडं' आधाकृतम् 'चे।' च एव साधुनिमित्तं कृत माहारादिकम् आधार्म इभ्युच्यते तथाचैवं मूतमाहारादिकम् 'निकाममीणे' निकाममीगः निकामम्-अत्यर्थ यः प्रार्थयते स निकाममीण इति कथ्यते, आधाकमिकमोजनाभिलाषी। तथा-'निकामचारी-निकाममत्यर्थम् ताशभोजनार्थ निमन्त्रण मिच्छति स एवं भूतः । 'विसण्णमेसी' विषण्णेषी विषणं-विषण्णभावम् एषते-इच्छति यः स विषण्णैषी-संयमपरिपालने शिथिलः, पाव थकुशीलधर्मसेवीत्यर्थः । सदनुष्ठानविषण्णतया मंसारसागरपयःपङ्काश्रितो दुःखी भवतीति यावत् । आदि के विषण्ण (शोकग्रस्त) भाव को प्राप्त होता है, सदनुष्ठान से रहित होने के के कारण मंसार पंक (किचड़) में फंसता है। जो स्त्रियों में
और उनकी बोलीया-हंसी में आसक्त होता है। तथा परिग्रह का संचय करता है, वह पापकर्म उपार्जन करता है ॥८॥ ____टीकार्थ--साधुओं के निमित बनाया हुआ आहार आदि आधाकर्मी कहलाता है । जो साधु आधाकर्मी आहार आदि की अभिलाषा करता है और ऐसे आहार आदि के लिए खूब भटकता है, निमंत्रण की इच्छा करता है, ऐसा साधु संयम पालन में शिथिल होता है। वह કારક ભાવને પ્રાપ્ત થાય છે. સદનુષ્ઠાનથી રહિત હોવાના કારણે સંસાર રૂપી કાદવમાં ફસાય છે. જેઓ સિયોમાં તથા તેમની બેલીમાં આસક્ત થાય છે, તથા પરિગ્રહને સંચય કરે છે, તેઓ પાપકર્મનું ઉપાર્જન કરે છે. ૮
ટકાથ–સાધુઓને નિમિત્તે બનાવેલ આહાર વિગેરે આધાકમી કહેવાય છે. જે સાધુ આધાક આહાર વિગેરેની ઇચ્છા કરે છે, અને એવા આહા
ની બીજા પાસે માગ કરે છે, તથા તે આહાર મેળવવા ખૂબ ભટકતે રહે છે. નિમંત્રણની ઈચ્છા કરે છે, અને સાધુ સંયમ પાલનમાં શિથિલ હોય
सू० १५
For Private And Personal Use Only