________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताशी छाया-- अधिकरणकरस्य भिक्षोः वदतः प्रसद्य दारुणम् । अर्थः परिहीयते बहु अधिकरणं न कुर्याद् पण्डितः ।।१९।।
- अन्वयार्थः-- (अहिगरणकडस्स) अधिकरणकरस्य-कलह कुर्वतः (भिक्खुणो) भिक्षोः तथा (पसज्झ)प्रसह्य हठात् प्रकटरूपेणेत्यर्थः, (दारुणं)दारुणा-कठोरां वाचम् (वयमाणस्स) माता-इत्थंभूतस्य साधोः(अहे)अर्थः-मोक्षरूपः बहु परिहीयते-विनश्यति, तस्मात्
त्याग के योग्य दोपों को दिखलाकर सूत्रकार दूसरा उपदेश करते हैं" अहिगरणकडस्स " इत्यादि।
शब्दार्थ- 'अहिगरणकडस्स-अधिकरणकरस्य' कलह करने वाले 'भिक्खुणो --भिक्षोः' साधु को तथा 'पसज्झ-असह्य' प्रकट रूप से 'दारुणं-दारुणाम् कठोर वाणी 'वयमाणस्स--वदतः' बोलने वाले साधु को 'अटे--अर्थः' मोक्ष 'बहुपरिहायती-बहुपरिहीयते' नष्ट हो जाता है 'पंडिए--पण्डितः' इसलिये बुद्धिशाली मुनि 'अहिगरणं-अधिकरणम्' कलह 'न करेज-न कुर्यात्' न करें कलह करने वाला मोक्ष से दूर हो जाताहै इसलिये कलह न करना चाहिये ॥१९॥
. -अन्वयार्थकलह करने वाले तथा दृढता पूर्वक कठोर वाणी बोलने वाले साधु का मोक्षरूप अर्थ सर्वथा नष्ट होजाता है । इस कारण पण्डित मुनि એ ત્યાગ કરવા લાયક દોષ બતાવીને હવે સૂત્રકાર સાધુને બીજો ઉપદેશ આપે છે “ अहिगरणकडस्सा" त्यादि :सहाय----'अहिरगणका -अधिकरणकरस्य' या ४२वावा 'भिक्वणो-भिक्षोः' साधुने तथा 'पसज्झ प्रसह्य' ५४८३५थी 'दारुण-दारुणाम्' वाणी 'वयमाणस्स -प्रदत' मासवावा॥ साधुने 'अटूठे-अर्थः' मोक्ष 'बहुपरिहायती- बहुपरिहीयते' नष्ट 25 तय छे. 'पंडिए-पण्डितः' मेटसा भाटे सुvिी मुनि 'अहिगरणं-अधिकरणम् 46 'न करेज्ज-न कुर्यात्' ना ४२, ४सा ४२वावा मोक्षथा ६२ य छे, पेटमा માટે કલહ ન કરે જોઈએ છે ૧૯
-सूत्राथ. કલહ કરનાર તથા દૃઢતાપૂર્વક કઠોર વાણી બેલનાર સાધુના મોક્ષરૂપ અર્થને સર્વથા નાશ થઈ જાય છે, તે કારણે વિવેક યુક્ત મુનિએ કલહ કરે જોઈએ નહીં. એટલે કે
For Private And Personal Use Only