SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयावधिनी टीका प्र. श्रु.अ.२ उ. २ स्वपुत्रेभ्यः भगवदादिनाथोपदेशः ५८५ कारणात् (पण्डिए)पण्डित-मेधावी मुनिः (अहिगरण)अधिकरणं फलहं (म करेज) न कुर्यात्-कलह कर्ता मोक्षारो भवति तस्मात् कलहो न कर्तव्य इति ॥१२॥ टीका:'अहिगरणकडम्स' अधिकरणकरस्य अधिकरणं कलहः तत्कर्तुं शीलं यस्य स तथोतस्तस्य कलहक रिति यावत् । (भिक्खुणो)भिक्षोः भिक्षणशीलस्य-निर्दोषभिक्षायाचकस्येत्यर्थः, 'पसज्झे' प्रसह्य-हठात् प्रकटरूपेणेत्यर्थः, 'दारुणं-कर्कशकठोररूपं वचनं 'वयमाणस्स' वदतः, कटुभाषणशीलस्य 'अठे' अर्थ:-संयमः मोक्षो वा 'बहु' अतिशयेन 'परिहायती' परिहीयते, विनष्टो भवतीति भावः । अतः 'पंडिए' पण्डितःसदसद्विवेकशीलो मेधावी मुनिः, 'अहिगरणं न करेज्ज' अधिकरणं न कुर्यातअधिकरणं कलहं नैव कुर्यात् । यः कलहकारी, तथा कलहकद्वचनवादी साधु भवेत् तस्य मोक्षः संयमो वा विनश्यति, तस्मात् मोक्षाभिलाषिणा कलहो न विधेयः । कलह न करे' अर्थात् कलह करने वाला मोक्षसे दूर हो जाता है, अतएव कुलह नहीं करना चाहिए ॥१९॥ _ -टीकार्थजो कलह करता है या कलह करना जिसका स्वभाव है, तथा जो हठपूर्वक कर्कश कठोर वचनों का प्रयोग करता है अर्थात् जो कटुभाषणशील है, ऐसे साधु का संयम अथवा मोक्ष रूप अर्थ अत्यन्त हानि को प्राप्त होता है-विनष्ट हो जाता है अतएव सत् असत् का विवेकी साधु कलह न करें। ... जो साधु कलह करता है अथवा कलह कारी बचन बोलता है, उसका संयम या मोक्ष रूप प्रयोजन नष्ट हो जाता है। अतएव मोक्ष के अभिलाषी को कलह नहीं करना चाहिए। કલહ કરનાર સાધુ ક્ષથી દૂર થાય છે. એટલે કે સંસારમાં જ અટવાયા કરે છે, માટે સાધુએ કલહ કરે જોઈએ નહીં. ૧ --टीशर्थજે કલહ કરે છે અથવા કલહ કરવાને જ જેને સ્વભાવ છે, તથા જે હઠ પૂર્વક કર્કશ (કર) વચનને પ્રયોગ કરે છે, એટલે કે જે કટુભાષણશીલ છે, એવા સાધુને સંયમ અથવા મેરૂપ અર્થ અત્યન્ત ભયમાં મૂકાઈ જાય છે. વિનષ્ટ થઈ જાય છે. તેથી સતું. અરાતના વિવેક વાળા સાધુએ કલહ કરે જોઈએ નહીં. જે સાધુ કલહ કરે છે અથવા કલહકારી વચન બોલે છે, તેને યમ અથવા તેનું મેક્ષ રૂપ પ્રજને નષ્ટ થઈ જાય છે. તેથી મેક્ષાભિલાષી સાધુએ કલહ કરે જોઈએ નહીં, सू. ७४ For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy