SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ममगार्थ बोधि टीका प्र शु अ. १. उ. ३ राशिकमतनिर र एम:५६ अन्वयार्थः-. . (मेहावी) मेधावी बुद्धिमान पुरुषः। (एया) एतान् पूर्वोक्तान वादिनः - पूर्वोक्तवादिविषये इत्यर्थः (अणुवीइ) अनुविचिन्त्य= पालीच्य इथे , निश्चयं कुर्यात् । यत् (ते) ते वादिनः (बंभचेरे) ब्रह्मचर्ये (म वसे) न वसेयुः ते वह्मचर्य न पालयन्तीति भावः । किन्तु (सव्वे पावाउया) सर्वे प्रावादुका: ते सर्वे निरर्थकप्रजल्पकाः सन्ति । (पुढो) पृथक पृथक् (सय सयंः स्वक स्वकं स्वकीयं सिद्धान्तम् । (अकखायारो) आख्यातारः शोभनत्वेन वक्तार एवं ते सन्ति, नतु वस्तुतः आचारादि परिपालका इति । टीका___ अयम्भावः– मेधावी पुरुषः पूर्वोक्तवादिविषये विचार्य इत्थं निश्चय कुर्यात् यदेते वादिनः संसारं त्यक्त्वाऽपि स्वभावतो न बह्मचर्ये रताः न च ज्ञानादिः निरर्थक प्रजल्पक है 'पुढो-पृथक्' अलग अलग 'सयं सर्य-स्वकं , स्वकम्' अपने अपने सिद्धान्तको 'आक्खायारो-आख्यातार' कहने वाले है ॥१३॥ -अन्वयार्थ:बुद्धिमान् पुरुष इन पूर्वोक्त वादियों के विषय में विचार करके इस प्रकार निश्चय करे कि वे वादी ब्रह्मचर्य में वास नहीं करते वे सब निरर्थक, प्रलाप करने वाले है अलग अलग अपने अपने सिद्धान्तों का प्रतिपादन ही करते हैं, वस्तुतः आचार का पालन नहीं करते हैं ॥१३॥ टीकार्थ भावार्थ यह है बुद्धिमान् पुरुष पूर्वोक्तवादियों के विषय में विचार. करके इस प्रकार निश्चय करे कि ये वादी संसारका त्याग करके भी स्वभावतः ब्रह्मचर्य में रत नहीं हैं। और न ज्ञान आदि पांच आचारों मला मन सय सय-स्वक स्वकम् पातपाताना सिद्धान्तने 'आक्खायागे-आख्यातार શુભ કહેનારાઓ છે. ૧૩ -सूत्राथ- ... - બુદ્ધિશાળી પુરુએ પૂકા મતવાદીઓના વિષયમાં વિચાર કરીને આ પ્રકારને નિશ્ચય કરે જોઈએ તે મતવાદીઓ બ્રહ્મચર્યનું પાલન કરતા નથી. તેઓ સૌ નિરર્થક પ્રલાપ કરનારા જ છે તેઓ અલગ અલગ પ્રકારના પિતા પિતાના મતનું પ્રતિપાદન જ કર્યા કરે છે. પરંતુ આચારાનું પાલન કરતા નથી. -टीअथ- . બુદ્ધિમાન માણસો જાતે જ વિચાર કરીને તેમની માન્યતાઓની નિર્થકતા સમજે શકે એમ છે આ મતવાદીઓ સંસારને ત્યાગ કરવા છતા પણ સંસારી જેવું જ આચરણ For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy