SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः९] सूतसंहिता। नमः स्वयंभुवे तुभ्यं सूत्रात्मादिस्वरूपिणे ।। विरादप्रजापतेः साक्षाज्जनकाय नमो नमः ।। १६ ॥ सूत्रात्मादीति । सूत्रात्मा क्रियाशक्तिप्रधानः प्राणोपाधिकः । आदिशब्दे. नान्तर्यामी ज्ञानशक्तिप्रधानो मनउपाधिको हिरण्यगर्भः। विराट् समष्टिरूपः स्थूलशरीरः ॥ १६ ॥ विश्वतैजसरूपाय प्राज्ञरूपाय ते नमः। जाग्रत्स्वप्रस्वरूपाय नमः सुप्त्यात्मने नमः॥१७॥ इत्थं समष्टिरूपवैश्वानरहिरण्यगर्भेश्वररूपतामुक्त्वा व्यष्टिरूपविश्वतैजसमाजरूपतां तदवस्थारूपतां चाऽऽह-विश्वतैजसेति । अवस्थात्रयविशिष्टो विश्वादिः ॥ १७॥ अवस्थासाक्षिणे तुभ्यमवस्थावर्जिताच्युत । तुरीयाय विशुद्धाय तुर्यातीताय ते नमः ॥ १८ ॥ अवस्थोपलक्षितस्तद्रष्टा तत्साक्षी । तदप्यपश्यन्स्वप्रतिष्ठोऽवस्थावर्जितः । साक्षिणं विवृणोति-तुरीयायेति । स हि विश्वादित्रयापेक्षया चतुर्थत्वात्तुरीयः। अवस्थाविवर्जितं विवृणोति-तुर्यातीतायेति ॥ १८ ॥ प्रथमाय समस्तस्य जगतः परमात्मने । ॐकारकस्वरूपाय शिवाय शिवद प्रभो ॥ १९ ॥ सर्वविज्ञानसंपन्न नमो विज्ञानदायिने । जगतां योनये तुभ्यं वेधसे विश्वरूपिणे ॥२०॥ ॐकारेति । 'एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः' इति हि श्रृयते । प्रणवपतीकत्वात्तत्यतिपाद्यत्वाद्वा तत्स्वरूपः ॥ १९ ॥ २० ॥ नित्यशुद्धाय बुद्धाय मुक्ताय सुखरूपिणे । नमो वाचामतीताय नमोऽगम्याय ते नमः ॥ २१ ॥ अप्रमेयाय शान्ताय स्वयंभानाय साक्षिणे । नमः पुंसे पुराणाय श्रेय प्राप्त्यैकहेतवे ॥२२॥ १ क, ख. पर । ग. परे । ङ. परम् । २ ख. तुर्याय ते वि। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy