SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ८] सूतसंहिता । प्रसादहीनाः पापिष्ठा मोहिता मायया जनाः । नैव जानन्ति देवेशं जन्मनाशादिपीडिताः ॥ ३८ ॥ केषां चिदात्मविद्याया अनुदयकारणमाह-- प्रसादहीना इति ॥ ३८ ॥ यां यां मूर्ति समाश्रित्य ब्रह्मभावनया जनाः । आराधयन्ति ते सर्वे क्रमाजानन्ति शंकरम् ॥ ३९ ॥ ८३ तर्हि तत्तद्देवताभाजो न प्राप्मुर्युरेव किं शिवं नेत्याह - यां यामिति | शिवबुद्धा सर्वासु मूर्तिषु क्रियमाणाssराधना शिवस्यैवेत्यर्थः । उक्तं हि गीतासु " यो यो यां यां तनुं भक्तः श्रद्धयाऽचितुमिच्छति' इत्यादि ॥ ३९ ॥ रुद्रस्य मूर्तिमाराध्य प्रसादात्क्रमवर्जिताः । अयत्नेनैव जानन्ति शिवं सर्वत्र संस्थितम् ॥ ४० ॥ तक सर्वासु मूर्तिष्वेकरूपमेव फलमिति नेत्याह - रुद्रस्येति ॥ ४० ॥ रुद्रमूर्तिषु सर्वासु शिवोऽतीव प्रकाशते । अन्यासु तारतम्येन शिवः साक्षात्प्रकाशते ॥ ४१ ॥ तत्र कारणमाह--- रुद्रमूर्तिष्विति ॥ ४१ ॥ आदर्श निर्मले यद्ददृशं भाति मुखं द्विजाः । तथाऽतीव महादेवो भाति शुद्धा मूर्तिषु ॥ ४२ ॥ तारतम्येन प्रकाशे कारणमाह - आदर्श इति ॥ ४२ ॥ For Private And Personal Use Only कानिचिदवाक्यानि ब्राह्मणा वेदवित्तमाः । रुद्रमूर्तिं समाश्रित्य शिवे परमकारणे ॥ ४३ ॥ पर्यवस्यन्ति विप्रेन्द्रास्तथा वाक्यानि कानिचित् । विष्णुमूर्तिं समाश्रित्य ब्रह्ममूर्ति च कानिचित् ॥ ४४ ॥ आयीं मूर्तिमाश्रित्य श्रुतिवाक्यानि कानिचित् । सूर्यमूर्ति तथाऽन्येषां मूर्ति चाऽऽश्रित्य कानिचित् ॥४५॥ नानादेवताप्रतिपादकानां तत्तन्मूर्तिद्वारा परशिवे पर्यवसानमाह- कानिचिद्वेदवाक्यानीति । श्रूयते हि - 'सर्वे वेदा यत्पदमामनन्ति' इति ||४३|| ४४ ||४५ |
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy