SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः८] सूतसंहिता। प्रवृत्तिनिमित्तभेदेन मायादिशब्दा एकमेवार्थ प्रतिपादयन्तीत्यभिप्रेत्य प्रवृत्तिनिमित्तभेदमाह-अन्यथाभानेत्यादिना ॥ १८ ॥ १९ ॥ २०॥ कार्यवद्यक्तताभावादव्यक्तमिति गीयते । एषा माहेश्वरी शक्तिर्न स्वतन्त्रा परात्मवत् ॥२१॥ अनया देवदेवस्य शिवस्य परमात्मनः । उदितः परमः कालस्तदशाः सर्वजन्तवः ॥२२॥ परात्मवदिति । यथा परमात्मा स्वतन्त्रो नैवमेषा स्वतत्रा । अत एव हि शक्तिरित्युक्तम् । परमः काल इति । द्विविधो हि कालः परमोऽपरमश्चेति । शिवमायासंबन्धरूपः परम इति । वक्ष्यति धुत्तरखण्डे 'कालो मायात्मसंबन्धः सर्वसाधारणात्मकः' इति । स एव कल्पमन्वन्तरसंवत्सरमासाद्यात्मना पदार्थान्परिच्छिन्दनपरः काल इत्युच्यते । तदुक्तम् 'भावि भवदूतमयं कलयति जगदेष कालोऽतः' इति । तदाह-तद्वशाः सर्वेति । मायावदनादिरप्यसौ तदधीननिरूपणतया तयोदित इत्युच्यते ॥ २१ ॥२२॥ सोऽपि साक्षान्महादेवे कल्पितो मायया सदा । सर्वे काले विलीयन्ते न कालो लीयते सदा ॥२३॥ अत एव मायावत्तत्संबन्धरूपः कालोऽपि कल्पित इत्याह-सोऽपीति । यथा माया मायादृष्टयैव कल्पिता तथा तत्संबन्धोऽपि । यदाहुराचार्याः 'अस्याविद्यत्यविद्यायामेवाऽऽसित्त्वा प्रकल्प्यते । ब्रह्मदृष्टया त्वविधेयं न कथंचन युज्यते' इति । ननु मायाशिवसंबन्धात्मनः कालस्य मायात उदितत्वे जगदिव सोऽपि विनाशीति परिमितत्वात्कथं तत्परिमाणं शिवेनापि ज्ञातुमशक्यमित्युक्तमित्यत आह-सर्वे काल इति । येन कालः परिच्छेत्तव्यः स सर्वः कालेनैव परिच्छिद्यत इति कालस्य परिच्छेदकाभावादपरिमित इत्युक्तमित्यर्थः । उदित इति न जन्माभिमायम् । किंतु मायावत्सदा सद्भावादिति । प्रागसतः सत्तासंबन्धवाचको झुदयशब्दः प्रागभावांशं परित्यज्य सत्तासंबन्धांशमात्रं लक्षयति । यथौ १ ग. यस्या। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy