________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे कम्' इत्यादिश्रुतिस्मृती परिशीलयन्तः । गार्हस्थ्यमिति 'ऐकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद्गार्हस्थ्यस्य' इति गौतमवचसा वञ्चिताः ॥ ३ ॥
वानप्रस्थाश्रमं केचित्संन्यासं भुवि केचन ।
तीर्थसेवां प्रशंसन्ति स्वाध्यायं मुवि केचन ॥४॥ वानप्रस्थाश्रममिति । "तपःश्रद्धे ये हुपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचयाँ चरन्तः" इति श्रुतिमभ्यसन्तः । संन्यासमिति । न्यास इति ब्रह्मेत्युपकम्प 'तानि वा एतान्यवराणि तपासि न्यास एवात्यरेचयत्' इति श्रुतितात्पर्यविदः। तीर्थ सेवामिति । 'तीर्थे स्नाति तीर्थमेव समानानां भवति' इति श्रुतिदार्शनः । स्वाध्यायमिति । 'अपहतपाप्मा स्वाध्यायो देवपवित्रं वा तस्मात्स्वाध्यायोऽध्येतव्यो यं यं ऋतुमधीते तेन तेनास्येष्टं भवति' इति श्रुतिमधीयानाः॥४॥
केचित्स्थाने महेशस्य विशिष्टे वर्तनं सदा । एवमन्यानि लोकेऽस्मिन्प्रशंसन्ति विमुक्तये ॥५॥ एषां यत्सर्वजन्तूनां कर्तुं शक्यं विमुक्तिदम् ।
तदस्माकं महाभाग वद सूत हिते रत ॥६॥ केचित्स्थान इति ।
'संप्राप्य काशी शिवराजधानी मङ्क्त्वा तदने मणिकर्णिकायाम् । दृष्ट्वाऽथ विश्वेश्वरमेकदाऽऽर्ये
स्पृष्ट्वा प्रणामः परमो हि धर्मः ॥ इत्यादिवचनसहस्राणि व्याहरन्तः । एवमन्यानीति । 'यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत' इत्यारभ्य 'परात्परं पुरिशयं पुरुषमीक्षते' इत्यादिश्रुतीविशन्तः प्रणवध्यानादिकमेव प्रशंसन्ति ॥५॥६॥ सूत उवाच
शृणुध्वं मुनयः सर्वे समाधाय मनः सदा । पुरा नारायण व्यासः श्रीवैकुण्ठनिवासिनम् ॥७॥
१ के. ख. 'मृतीः पा
For Private And Personal Use Only