________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः६]
सूतसंहिता। प्रदत्त्वा शिवभक्तानां विमुक्तः कर्मबन्धनात् । तस्य बन्धुजनाश्चैव शिवभक्तस्य पूजया ॥४२॥ अनायासेन संसारादिमुक्तास्तत्र सुव्रताः। अस्मिन्देशे प्रदत्तं यन्मुष्टिमात्रमपि द्विजाः ॥४३॥ तदनन्तं भवत्येव नात्र कार्या विचारणा । अदत्त्वा मुष्टिमात्रं यो देशेऽस्मिन्मुनिसत्तमाः॥४४॥ यो भुङ्क्ते तस्य संसाराबहि मुक्तिः कदाचन । अगस्त्यशिष्यो धर्मिष्ठः श्वेताख्यो भगवान्मुनिः॥४५॥ वैश्यपुत्रस्य वैश्यस्य बन्धूनामपि मुव्रताः। श्रुत्वा मुक्तिमगस्त्येन प्रेरितो मुनिसत्तमाः ॥ ४६॥ प्राप्यतच्छ्रद्धया स्थानं श्रीमद्धाचलाभिधम् । मणिमुक्तानदीतोये स्नानं कृत्वा समाहितः॥४७॥ अर्कवारे तथाऽष्टम्यां पर्वण्याःदिने तथा ।
मघः च महादेवं श्रीमदृवाचलेश्वरम् ॥४८॥ नीरोगतां गतः। निवृत्तो ब्रह्मराक्षस इति । न केवलं परमफलमपवर्ग एवावान्तरफलमारोग्यादिकमपि शिवभक्तपूजया भवतीत्यर्थः ॥ ३९ ॥४०॥ ४१ ॥ ४२ ॥ ४३ ॥ ४४ ॥ ४५ ॥ ४६॥ ४७ ॥ ४८ ॥
पूजयामास धर्मात्मा मणिमुक्तानदीजलैः । तजलं पूजितं तेन श्वेतेनैवाभवनदी ॥४९॥ नाम्ना श्वेतनदीत्युक्ता सर्वपापविनाशिनी । पुनः श्वेतो मुनिः श्रीमान्श्रद्धया परया सह ॥५०॥ पूजयामास धर्मज्ञः शिवभक्ताननेकधा। देवदेवो महादेवः श्रीमदृद्धाचलेश्वरः॥५१॥ सांनिध्यमकरोत्तस्य भक्तानां पूजया तथा। मुनिश्च देवदेवेशं श्रीमदृद्धाचलेश्वरम् ॥५२॥
For Private And Personal Use Only