________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः६]
सूतसंहिता। अन्नपानप्रदानं च प्रोक्ता पूजा गरीयसी । अर्थदानं च पूजा स्याहस्त्रदानमपि दिजाः ॥६॥ सक्वन्दनादिदानं च वनितादानमेव च । भूमिदानं च गोदानं तिलदानमपि विजाः ॥ ७ ॥ जलपात्रप्रदानं च गृहदानं तथैव च । तालवृन्तप्रदानं च पात्रदानं तथैव च ॥ ८॥ छत्रपादुकयोर्दानं शय्यादानं तथैव च । शिवभक्तस्य पूजेति प्रवदन्ति विपश्चितः ॥९॥ प्रपञ्चपति-शुद्धमित्यादिना ॥ ४॥५॥ ६ ॥ ७॥ ८ ॥९॥
पुरा कश्चिदहिजा वैश्यः समृद्धोऽभून्महीतले।
तस्य पुत्राः समुत्पन्नाश्चत्वारो वेदवित्तमाः ॥१०॥ संग्रहविवरणाभ्यामभिहितायां पूजायामाश्चासातिशयजननाय पुरावृत्तान्युदाहरति-पुरा कश्चिदित्याचध्यायशेषेण ॥ १० ॥
तेषां ज्येष्ठतमः पुत्रः सत्यवादी महाधनः ।
सर्वभूतानुकम्पी च ब्रह्मचर्यपरायणः ॥ ११॥ सत्यदयाब्रह्मचरेव शिवभक्तिर्लभ्येत्याह-सत्यवादीति ॥ ११ ॥
शिवभक्तः सदा विप्राः प्रसन्नो नियताशनः । जन्ममृत्युभयाक्रान्तस्त्वरमाणो विमुक्तये ॥ १२ ॥ श्रीमहाराणसीमेय ब्रह्मविष्ण्वादिसेविताम् । स्वधनं शिवभक्तेभ्यः प्रदत्त्वा श्रद्धया सह ॥ १३ ॥ पूजया शिवभक्तानां विमुक्तः कर्मबन्धनात् । द्वितीयो वैश्यपुत्रस्तु धनिकोऽतीव सुव्रताः ॥ १४ ॥ सोमनाथं महास्थानं सर्वकामफलप्रदम् । समागत्य सह स्वस्य भार्यया वेदवित्तमाः॥१५॥
१ ग. अर्घ्यदानं । २ ग. "न्ति हि पण्डिताः। ३ ग. ङ. 'श्व ध।
For Private And Personal Use Only