SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिका समेता कालेन महता दान्तः पुल्कसः पुरुषाधमः । जन्मान्तरसहस्रेषु कृतपुण्यवशेन च ॥ २३ ॥ प्रणम्य दण्डवमिं पप्रच्छ ब्रह्मवित्तमाः । [१ शिवमाहात्म्यखण्डे पुल्कस उवाच देव विप्र सुबन्धो मे मया सर्वत्र सर्वदा ॥ २४ ॥ महाघोराणि पापानि कृतानि मम नायक । किं करोम्यहमद्यास्मिँल्लोके मूढोऽतिनिर्घृणः ॥ २५ ॥ तद्ददातिभयाविष्टं मानसं मम संततम् । ब्राह्मण उवाच - साधु साधु त्वयाऽद्योक्तं तव वक्ष्ये हितं शृणु ॥ २६ ॥ पुण्यक्षेत्रे महातीर्थे पुराणे वसुधातले । मुनिभिः सिद्धगन्धर्वैरमरैश्व सुसेविते ॥ २७ ॥ श्रीमयात्रपुरे' यत्र प्रनृत्यत्यम्बिकापतिः । तत्र भक्तिपरो भूत्वा स्रात्वा प्रातः समाहितः ॥ २८ ॥ दृष्ट्वा सभां दूरे प्रणम्य भुवि दण्डवत् । योगिनां भोगिनां नृणां दत्त्वा सर्वस्वमर्जितम् ॥ २९॥ स्थानस्यास्य भये जाते रक्षणं कुरु यत्नतः । सूत उवाच - For Private And Personal Use Only एवं द्विजोत्तमेनेोक्तः पुल्कसः पुरुषाधमः ॥ ३० ॥ श्रीमद्यात्रपुरं पुण्यं गतः श्रद्धापुरःसरम् । ब्राह्मणोऽपि सहानेन श्रद्धया मुनिपुङ्गवाः ॥ ३१ ॥ प्राप्तवानेतदत्यन्तं श्रद्धया स्थानमुत्तमम् । पुल्कसः श्रद्धया स्रात्वा ब्राह्मणा वेदवित्तमाः ॥३२॥ १ खरे रम्ये प्र
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy