________________
Shri Mahavir Jain Aradhana Kendra
४६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिका समेता
कालेन महता दान्तः पुल्कसः पुरुषाधमः । जन्मान्तरसहस्रेषु कृतपुण्यवशेन च ॥ २३ ॥ प्रणम्य दण्डवमिं पप्रच्छ ब्रह्मवित्तमाः ।
[१ शिवमाहात्म्यखण्डे
पुल्कस उवाच
देव विप्र सुबन्धो मे मया सर्वत्र सर्वदा ॥ २४ ॥ महाघोराणि पापानि कृतानि मम नायक । किं करोम्यहमद्यास्मिँल्लोके मूढोऽतिनिर्घृणः ॥ २५ ॥ तद्ददातिभयाविष्टं मानसं मम संततम् ।
ब्राह्मण उवाच -
साधु साधु त्वयाऽद्योक्तं तव वक्ष्ये हितं शृणु ॥ २६ ॥ पुण्यक्षेत्रे महातीर्थे पुराणे वसुधातले । मुनिभिः सिद्धगन्धर्वैरमरैश्व सुसेविते ॥ २७ ॥ श्रीमयात्रपुरे' यत्र प्रनृत्यत्यम्बिकापतिः । तत्र भक्तिपरो भूत्वा स्रात्वा प्रातः समाहितः ॥ २८ ॥ दृष्ट्वा सभां दूरे प्रणम्य भुवि दण्डवत् । योगिनां भोगिनां नृणां दत्त्वा सर्वस्वमर्जितम् ॥ २९॥ स्थानस्यास्य भये जाते रक्षणं कुरु यत्नतः । सूत उवाच -
For Private And Personal Use Only
एवं द्विजोत्तमेनेोक्तः पुल्कसः पुरुषाधमः ॥ ३० ॥ श्रीमद्यात्रपुरं पुण्यं गतः श्रद्धापुरःसरम् । ब्राह्मणोऽपि सहानेन श्रद्धया मुनिपुङ्गवाः ॥ ३१ ॥ प्राप्तवानेतदत्यन्तं श्रद्धया स्थानमुत्तमम् । पुल्कसः श्रद्धया स्रात्वा ब्राह्मणा वेदवित्तमाः ॥३२॥
१ खरे रम्ये प्र