SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता [शिवमाहात्म्यखण्डे विश्वाधिकत्वं वक्तुं शिवस्योत्कर्षमुक्त्वा तदन्यस्यापकर्षमाह- अस्य मसादेति ॥ १४ ॥ १५॥ अयं धाता विधाता च सर्वदा सर्ववस्तुनाम् । यथा वैश्वानरेणेद्धमयो दहति भाति च ॥१६॥ धाता पोषकः । विधाता निर्माता । अतस्तेन पोष्यत्वं निर्मायमाणत्वं च तदन्यस्य ततोऽपकर्षे हेतुरित्यर्थः। वस्तुनामिति 'संज्ञापूर्वको विधिरनित्यः' इत्यदीर्घत्वम् । अन्येषामपि स्वोपजीविनः प्रति यत्पोषकत्वादि तच्छिवप्रसादलब्धत्वाच्छिवस्पैवेत्पत्र निदर्शनमाह-यथा वैश्वानरेणेति । अयसो यद्दग्धृत्वं भानं च तद्यथा वह्वेरेव तथेत्यर्थः । उत्तरत्र चायं दृष्टान्तः । अयसो यथा दाहप्रकाशी वढेरेवैवं विषयानन्दाः सर्वेऽपि शिवस्यैव स्वरूपभूता इति ॥ १६ ॥ तथाऽनेन भवत्येतजगत्सर्व विभाति च । अस्याऽऽनन्दस्य भूतानि लेशमन्यानि सर्वदा ॥१७॥ ___ अस्याऽऽनन्दस्पेति । एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुतेः ॥ १७॥ लब्ध्वा संतोषमापनान्यतीव ब्रह्मवित्तमाः। अस्यैवाऽऽज्ञालवाकृष्टं जगनित्यं प्रवर्तते ॥ १८॥ अस्यैवाऽऽक्षेति । एतस्य वा अक्षरस्य प्रशासने गागि द्यावाप्रथिवी विधृते तिष्ठत इत्यादिश्रुतेः ॥ १८ ॥ अविज्ञायैनमात्मानं भवानत्यन्तमोहितः । अहंकाराभिभूतश्च भवता मोहितं जगत् ॥ १९॥ अतस्त्वं भ्रान्तिमुत्सृज्य स्वात्मभूतं महेश्वरम् । आराधयाऽऽदरेणैव सह देवैरुमापतिम् ॥२०॥ सूत उवाच---- इत्युक्त्वा मुनयः श्रीमानन्दी शंकरवल्लभः । अगमद्रथमारुह्य श्रीमत्कैलासपर्वतम् ॥२१॥ अहंकाराभिभवो विष्णोः प्रास्तेनोक्तः । अधुना तु नन्दिनेति न पौनरुक्य म् ॥ १९ ॥ २० ॥२१॥ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy