________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२
तात्पर्यदीपिका समेता
[१ शिवमाहात्म्यखण्डे
यथोक्त एव विग्रहः । विष्णोरप्येतादृशी दशा कैवान्यस्य कथेति विवक्षया विष्णूदाहरणम् ॥ ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अहमेव जगत्कर्ता मय्येवेदं जगत्स्थितम् । मत्समश्चाधिकश्वापि नास्ति सर्वत्र सर्वदा ॥ ५ ॥ मम शक्तिविलासोऽयं जगत्सर्व चराचरम् । अहमेव समाराध्यः सर्वदा सर्वजन्तुभिः ॥ ६ ॥ मोहमूलवचनमाह – अहमेव जगत्कर्तेति ॥ ५ ॥ ६॥
-
इत्यहंमानसंछन्नः स्वात्मभूतं महेश्वरम् । अविज्ञायाम्बिकानाथमनन्तानन्दचिद्धनम् ॥ ७ ॥ अतीवाऽऽज्ञापयामास ब्रह्मादीनखिलान्हरिः ।
अथ देवो महादेवः सर्वात्मा सर्वभासकः ॥ ८ ॥ नन्वहमेव जगत्कर्तेति जीवेश्वरतादात्म्यप्रतिपादकमिदं महावाक्यं तदनुसंदधानेऽस्य विष्णोः कथं व्यामोह इत्यत आह- इत्यहंमानसंछन्न इति । वापार्थपरित्यागेन लक्ष्यस्य चिदानन्दघनस्यानुसंधाने न व्यामोहः । अहंकारविशिष्टं त्वात्मानं मन्यमानस्य तस्यासदेव सार्वज्ञयं ब्रुवतः कथं न व्यामोह इत्यर्थः ॥ ७ ॥ ८ ॥
संजहार मिति ॥ ९ ॥
तस्य शक्तिं समाहृत्य मोहयामास शंकरः । ततस्तत्प्रमुखाः सर्वे ब्रह्माद्याः पशवो भृशम् ॥ ९ ॥ अविमर्शदशायां व्यामुह्यतोऽपि विष्णोर्विमर्शकाले विवेकः स्यात्तमपि शिवः ब्रह्मादिसकललोकव्यामोहजननापराधनिमित्तेनेत्याह - तस्य शक्ति
मोहिता मायया शंभोर्विवशाश्व विशेषतः । एतस्मिन्नन्तरे श्रीमानन्दी शंकरवल्लभः ॥ १० ॥ सर्वविज्ञानरत्नानामाकरः करुणालयः । समागत्य हरिब्रह्मप्रमुखानमराधिपान ॥ नन्दी देवानप्यनुग्रहीतुं समर्थ इत्याह – सर्वविज्ञानेति । न केवलमनुग्रह
११ ॥
१ ख. 'ति त्रयाणां संबन्धः । २ ङ. र्थस्य परि । ३ ग. नाय बाघ ।
For Private And Personal Use Only