SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्याय: ९ ] सूतसंहिता । नमोऽस्तु नीलग्रीवाय सहस्राक्षाय ते नमः ॥ सहस्रपाणये तुभ्यं नमो मीदुष्टमाय ते ।। ५९ ।। कपर्दिने नमस्तुभ्यं कालरूपाय ते नमः ॥ नमस्ते चाऽऽत्तशस्त्राय नमस्ते शूलपाणये ॥ ६० ॥ Acharya Shri Kailassagarsuri Gyanmandir मीष्टमा श्रेष्ठतम || ५९ ॥ ६० ॥ हिरण्यपाणये तुभ्यं हिरण्यपतये नमः ॥ नमस्ते वृक्षरूपाय हरिकेशाय ते नमः ॥ ६१ ॥ हरिकेशाय हरितवर्णकेशाय ॥ ६१ ॥ ३२५ पशूनां पतये तुभ्यं पथीनां पतये नमः ॥ पुष्टानां पतये तुभ्यं क्षेत्राणां पतये नमः ॥ ६२ ॥ पुष्टानामिति । भावे निष्ठा । पुष्टानां वाक्पुष्टिज्ञानपुष्ट्यादीनां दशपुष्टीनां पतये ॥ ६२ ॥ आतताविस्वरूपाय वनानां पतये नमः ॥ रोहिताय स्थपतये वृक्षाणां पतये नमः ॥ ६३ ॥ आततायिस्वरूपायाऽऽततेनाधिज्येन धनुषा जगदवतीत्याततावी । अवतेणिनिः । तस्मै । तिष्ठति पातीति स्थपतिस्तस्मै ॥ ६३ ॥ 1 नमस्ते मन्त्रिणे साक्षात्कक्षाणां पतये नमः ॥ ओषधीनां च पतये नमः साक्षात्परात्मने ॥ ६४ ॥ कक्षाणां कक्षा गहना देशगहना भाषागहना धर्माधर्मादि गहनास्तेषां पतये । यद्वा गिरिनदीगह्वरगुल्मादयश्च कक्षास्तेषां स्वामिने तत्र स्थितानां वा रक्षकाय ।। ६४ । For Private And Personal Use Only उच्चैर्घोषाय देवाय पत्तीनां पतये नमः ॥ सत्त्वानां पतये तुभ्यं धनानां पतये नमः ॥ ६५ ॥ सहमानाय शान्ताय शंकराय नमो नमः ॥ आधीनां पतये तुभ्यं व्याधीनां पतये नमः ||६६ ॥
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy