SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३२४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिका समेता आगता अपि सुरासुरा जना अप्सरोभिरखिलैरनुत्तमैः ॥ शंकरश्च भगवान्सभापतिः सर्वलोकहितकाम्ययाऽम्बया ॥ ५१ ॥ [ ३ मुक्तिखण्डे - सह परिकरबन्धं वेदमन्त्रेण कृत्वा निखिलभुवननाथो नीलकण्ठस्त्रिनेत्रः ॥ सकलजनसमूहैः सेव्यमानः स्वभक्तै स्तनययुगलयुक्तो नन्दिनाऽऽनन्दितेन ॥ ५२ ॥ महोत्सवविनोदेन भगवान्परमेश्वरः || पुण्डरीकपुरं दिव्यं प्रादक्षिण्यक्रमेण सः ॥ ५३ ॥ चरित्वा शिवगङ्गायां शंभुस्ताण्डवमण्डितः ॥ स्नानं कृत्वा ददौ तीर्थं सर्वेषां प्राणिनां हरः॥ ५४ ॥ सुरासुरादयो यस्मिन्शिवगङ्गाभिधे वरे || श्रद्धया संनिधौ तस्य स्नानं कृत्वा यथाबलं ॥ ५५ ॥ धनं धान्यं च वस्त्रं च तिलं गां भूमिमुत्तमाम् ॥ प्रदत्त्वा शिवभक्तेभ्यः शंकरं शशिभूषणम् ॥ ५६ ॥ ॥ ४१ ॥ ४२ ॥ ४३ || ४४ || ४५ || ४६ || ४७ || ४८ ॥ ४९ ॥५०॥ ।। ५१ ।। ५२ ।। ५३ || ५४ || ५५ || ५६ ॥ नीलकण्ठं विरूपाक्षं तुष्टुवुश्च सुरादयः ॥ नमस्ते रुद्र मन्यव उतोत इषवे नमः ॥ ५७ ॥ नमस्ते अस्तु धन्वने कराभ्यां ते नमो नमः ॥ या ते रुद्र शिवा तनूः शान्ता तस्यै नमो नमः ॥ ५८ ॥ For Private And Personal Use Only नमस्ते रुद्र मन्यव इति । रक्षायां साक्षादुपकरणत्वेन रुद्रसंबन्धिभ्यो मन्युधनुर्बाणहस्तेभ्यो नमस्कारः । मन्युरिह स्वपरिपन्थिविषयः ॥ ५७ ॥ ५८ ॥
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy