SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्याय: ९ ] सूतसंहिता | वत्सरान्ते च तीर्थेऽस्मिन्त्रानं कृत्वा महत्तरे || प्रदत्त्वा पूज्य देवेशं श्रीमूलस्थाननायकम् ॥ ४४ ॥ ततः सभापतिं नित्यं प्रणम्य भुवि दण्डवत् ॥ मन्त्रं षडक्षरं नित्यं जपित्वाऽयुतमादराव ॥ ४५ ॥ वत्सरान्ते धनं दत्त्वा ब्राह्मणानां यथाबलम् || श्रीमत्पञ्चाक्षरेणैव सतारेण महेश्वरम् ॥ पूजयामासुरत्यन्तं श्रद्धयैव सभापतिम् ॥ ४६ ॥ ततः प्रसन्नो भगवान्महेश्वरो मुनीश्वराणामपि दृष्टिगोचरः ॥ प्रनृत्यमानोऽभवदम्बिकापतिः समस्तवेदान्तसभापतिः शिवः ॥ ४७ ॥ व्यासादयो वेदविदां वेरा हरं दिवाकराणां शतकोटिकोटिभिः ॥ समानतेजस्कमतीव निर्मलं विशालवक्षस्थलमार्तिहारिणम् ॥ ४८ ॥ दृष्ट्वा प्रसादेन महत्तरेण ते प्रणम्य सर्वे भुवि दण्डवत्पुनः ॥ प्रजल्प्य भक्त्या विवशा विचेष्टिता Acharya Shri Kailassagarsuri Gyanmandir निवृत्तबन्धा अभवन्प्रसादतः ॥ ४९ ॥ पुष्पवृष्टिरभवन्महत्तरा स्वस्तिमङ्गलपुरःसराऽपि च ॥ काहलादिखपूरितं जग तोषिता अपि सुरासुरा जनाः ॥ ५० ॥ १ ङ. वरं । For Private And Personal Use Only ३२३
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy