________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१५
अध्यायः ८]
सूतसंहिता। प्रायमेवेति मपञ्चितं प्रथमखण्डे पञ्चमाध्याये । तदवस्थाया मायाया यथापूर्व जगदुत्पत्तौ बीजमाह-तस्मिन्निति । परिपक्वस्य कर्मणो भोगप्रदानेन क्षीणत्वादितरस्य चापरिपाकाद्रोग्यः प्रपञ्चः सकलोऽपि मायाशबलिते तस्मिन्नात्मनि लीनः संस्काररूपेण वर्तमानः पुनः सर्गस्य बीजम् ॥ ३६ ॥
स्वभावादेव संक्षुब्धा वासना कर्मणा भवेत् ॥
ततस्तत्क्षोभयुक्तात्माऽविक्रियोऽपि स्वभावतः ॥३७॥ संस्कारापरपंर्यायवासनावशात्प्राप्तपरिपाकेन कर्मणा क्षुब्धा कार्याभिमुख्यं प्रापिता भवतीत्यर्थः । परिपक्वस्य हि कर्मणः स्वभाव एव स यद्वासनाक्षोभकत्वम् । कूटस्थनित्यतया स्वतो निर्विकारेणापि विकृतवासनासंयोगाद्विकारमिव प्राप्तेनाऽऽत्मना क्षोभं कार्याभिमुख्यं नीयत इत्याह-ततस्तत्लोभेति ॥ ३७॥
क्षोभकः कालतत्त्वस्य पुनः कालेन संयुतः ॥
ईक्षणं पूर्ववत्कृत्वा पुनर्ब्रह्मादिकं जगत् ॥ ३८ ॥ "कालो मायात्मसंबन्धः" इत्युक्तलक्षणः कालः । ईक्षणमिति । कालकर्मयुक्तश्चाऽऽत्मा “स ईक्षत लोकान्नु सृजा इति" इत्यादिश्रुत्युक्तपरिपाट्या पाक्तनसर्गपरंपरासदृशमेव सगं करोति । "सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो सुवः" इति श्रुतेरित्यर्थः ॥ ३८ ॥
सृष्ट्वाऽनुप्राप्य तन्मोहात्सुराः संसारमण्डले ॥ ज्ञेयज्ञात्रादिकेऽशुद्धे स्वप्रतुल्ये महत्तरे ॥ ३९ ॥ अनाद्यन्तेऽवशो भूत्वा सुराः कर्मानुरूपतः ॥
विचित्रां योनिमासाद्य सुखदुःखादिपीडितः ॥ ४०॥ सृष्ट्वाऽनुपाप्येत्यादि । मायातीतः परमात्मा प्राणिकर्मप्रेरणाजनितलीलासर्गप्रवृत्तो विशुद्धसत्त्वप्रधानमायोपाधिकः स्रष्टा भूत्वा राजसतामसमायामयं भोक्तभोग्यलक्षणं प्रपञ्च सृष्ट्वा तत्तादात्म्याभिमानं तदनुप्रवेशं च विधाय सुखदुःखमयं संसारमनुभवति | "इदं सर्वमसृजत तत्सृष्ट्वा तदेवानुप्राविशत्" इत्यादिश्रतरित्यर्थः ॥ ३९ ॥ ४०॥
.. १ क. ग. घ. 'स्थामा । २ ५. 'पर्यायप्राप्त । क ख. ग. पर्याया वा । ३ क. घ, 'त इमालोका । ४ ग. 'दं च स।
For Private And Personal Use Only