________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ७] सूतसंहिता।
३०५ अम्बिकायाः प्रियोऽत्यर्थ मम ज्ञानी सदा हरे॥ बहिष्ठाः सर्वदा सर्वे ज्ञानी वात्मैव मे सदा ॥६७॥ आत्मनिष्ठं च मां विष्णो विभिन्न प्रवदन्ति ये॥
ते मूढा एव मनुजा नात्र कार्या विचारणा ॥ ६८॥ ॥ ६२ ॥६३ ॥ ६४ ।। ६५ ॥ ६६ ॥ ६७ ॥ ६८॥
तस्मादात्मविदः सर्वैः पूजनीया विशेषतः ॥ वेदवेदान्तवाक्यानां मयाऽर्थः संग्रहेण ते ॥ कथितः सारभूतोऽयं शेषोऽन्यो ग्रन्थविस्तरः॥ ६९ ॥ शास्त्राण्यधीत्य मेधावी गुरोरभ्यस्य तान्यपि ॥
पलालमिव धान्यार्थी यजेद्ग्रन्थमशेषतः॥ ७० ॥ तस्मादात्मविद इति । श्रूयते हि-"यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं वर्चपेद्धतिकामः" इति ॥ ६९ ॥ ७० ॥
यावानर्थ उदपाने सर्वतःसंप्लुतोदके ॥
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ७१॥ पावानर्थ इति । सर्वस्मिन्भूमण्डले जलप्लते सति पिपासोरुदपाने कूपे यथा न किंचित्प्रयोजनमेवं तत्त्वविदां वेदैस्तत्पतिपादितकर्मभिर्वा न किंचित्प्रयोजनमित्यर्थः ॥ ७१ ॥
दुर्लभं प्राप्य मानुष्यं तत्रापि ब्रह्मविग्रहम् ॥ ब्राह्मण्यं च तथा विष्णो वेदान्तश्रवणादिना ॥७२॥ अतिवर्णाश्रमं रूपं सच्चिदानन्दमंदयम् ॥
यो न जानाति सोऽविद्वान्कदा मुक्तो भविष्यति ॥७३॥ विद्यैव श्रेयसी चेत्किमिति वेदैः कर्माणि प्रपञ्चेन प्रतिपादितानि । तेषामप्यर्थवत्त्वे वा कथं वैफल्यवचनमित्याशङ्कय "तिलतैलमेव मिष्टं येन न दृष्टं घृतं क्वापि" इति न्यायेन विद्यानधिकृतानां सांसारिकमुखाय तात्कालिकदुः. खपरिहाराय च कर्माणि कथितानि । अधिकृतस्य तु परमपुरुषार्थसाधनतया विद्यैव श्रेयसीत्याह-दुर्लभं प्राप्येति ।
१ ङ. वरिष्ठाः । २ न. 'मव्ययम् ।
For Private And Personal Use Only