SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९८ तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेवर्णधर्मविनिर्मुक्तस्तथैवाऽश्रमवर्जितः॥ मातृहा पितृहा तद्भातृद्रोही यथाबलम् ॥५॥ गोनश्चैव कृतन्नश्च महानास्तिक्यगर्वितः ॥ क्षेत्रदारहरस्तद्वदग्निदो गरदस्तथा ॥६॥ चण्डालस्त्रीपतिस्तद्वन्मधुमांसादिभक्षकः ॥ महाधीरो महापाप्मा चचार पृथिवीतले ॥७॥ होतव्यत्वेन जिज्ञासिते विद्यापतिबन्धकारणे ज्ञाते सति यतो विद्योत्पत्ति कारणे विद्वच्छुश्रूषादौ प्रवृत्तिः स्वफलज्ञानायत्ता । अतस्तदनन्तरं तदभिधा. नमिति प्रतिजानीते-अथात इति ॥ १ ॥२॥ ३ ॥ ४ ॥५॥६॥ ७ ॥ पितरस्तस्य मूर्खस्य ब्रह्मलोकगता अपि ॥ स्वर्गलोकगताश्चान्ये विवशा नरकं गताः॥८॥ पितरस्तस्येति । विहिताकरणादिना हि पितॄणामधः पतनं स्मर्यते"अधर्माभिभवात्कृष्ण" इत्यारभ्य "पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः" इत्यन्तेन ॥ ८॥ शशिवर्णोऽपि कालेन व्याधिभिः पीडितोऽच्युत ॥ अपस्मारपिशाचादिग्रहग्रस्तोऽभवदृशम् ॥९॥ पाकयज्ञः पिता तस्य मम भक्तो महत्तरः॥ निशम्य तनयक्लेशं निर्गतप्राणवत्सुधीः ॥ १० ॥ पतितो भूतले विष्णो रोदमानोऽतिदुःखितः॥ तं दृष्ट्वा देवभक्ताख्यो मुनिः सर्वार्थवित्तमः ॥ ११ ॥ कृपया पाकयज्ञाख्यं बभाषे वाक्यमुत्तमम् ॥ उत्तिष्ठोत्तिष्ठ मा भैषीः पाकयज्ञ भवप्रिय ॥ १२ ॥ त्वत्पुत्रस्यापि वक्ष्यामि श्रेय प्राप्तेस्तु साधनम् ॥ श्रीमद्रोपर्वते रम्ये शिवप्राप्त्यैकसाधने ॥१३॥ ॥९॥ १० ॥ ११ ॥ १२ ॥ १३ ॥ 1 क. स्व. हातव्येन । ङ, ज्ञातव्यत्वेन । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy