________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९२
तात्पर्यदीपिकासमेता- [ ३ मुक्तिखण्डेस एव सत्यचिद्धनः स एव मुक्तिरुत्तमा ॥ स एव सर्वमुक्तिदः स एव सर्वमच्युत ॥४४॥ इति तव परमार्थः सर्ववेदान्तसिद्धः
सकलमुनिवराणां देवतानां नराणाम् ॥ परमपुरुष साक्षान्मुक्तिसिद्धयै मयोक्तः
परमकरुणयैव प्रार्थितेन त्वयैव ॥४५॥ सूत उवाच
एवं निशम्य भगवान्वासुदेवो जगन्मयः ॥ स्वमूर्ध्नि चरणदंदं शिवस्य परमात्मनः ॥ ४६॥ विन्यस्य ब्रह्मविज्ञानं वेदान्तोक्तं विमुक्तिदम् ॥ लब्ध्वा भूमौ महाभक्त्या विवशो गद्गदस्वरः॥४७॥ प्रणम्य बहुशः श्रीमान्सलिलार्द्रसुलोचनः॥ कृतार्थोऽभवदीशानप्रसादादेव सुव्रताः ॥४८॥ भवन्तोऽपि दिजा एवं श्रद्धया मोचकप्रदम् ॥ विदित्वा तस्य शुश्रूषां कुरुध्वं यत्नतः सदा ॥ ४९ ॥ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥
तस्य प्रोक्ता दिजा ह्याः प्रकाशन्ते महात्मनः॥५०॥ इति श्रीस्कन्दपुराणे मुतसंहितायां मुक्तिखण्डे मोचकप्र
दकथनं नाम पञ्चमोऽध्यायः ॥ ५॥ न केवलमस्य मायोपाधिकं जगत्कारणत्वं किंतु मायातीतसच्चिदानन्दैकरसत्वमपीत्याह-स एव सत्येति । ननु मुक्तेरसत्यत्वे तदवाप्तेरपुरुषार्थत्वादन्यत्वे वा कथं स एव सत्यमित्युक्तमित्यत आह-स एवमुक्तिरिति । यद्यपि सालोक्यादिकमपि मुक्तिस्तथाऽपि तन्मायावस्थाविशेष एव । उत्तमा तु मुक्तिः स्वरूपमेव । यदाहुः-"आत्मैवाज्ञानहानिर्वा" इति । अन्यत्रापि
१ ग. सर्वमुच्यते । २ ग. तस्यैते कथिता ह्याः। ३ क. घ. इ. 'जा अर्थाः ।
For Private And Personal Use Only