SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ५] सूतसंहिता। २८७ ग्रहाय वर्णाश्रमधर्मानाचरन्ननाचरन्वा सर्वोत्तमत्वेन गुरुरेवेत्यर्थः । तादृशस्यापि हि तदाचरणं भवति । "सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसंग्रहम्" इति ॥ यो वेदान्तेति । "तं त्वौपनिषदम्" इति श्रुतेः ॥ १७ ॥ आत्मानमीश्वरं वेद सोऽतिवर्णाश्रमी भवेत् ॥ योऽवस्थात्रयनिर्मुक्तमवस्थात्रयसाक्षिणम् ॥ १८ ॥ परतत्त्वसाक्षात्कारस्य मनननिदिध्यासनाङ्गनिबन्धनत्वाद्वेदानधिकृतानां भाषादिमुखेन ज्ञानमपि क्रमेण वेदाधिकारमाप्तिद्वारेणैवोपकारकमिति हि प्रागु. कम् "अन्येषामपि सर्वेषां ज्ञानाभ्यासो विधीयते । भाषान्तरेण कालेन तेषां सोऽप्युपकारकः" इति । तमेवाऽऽत्मवेदनक्रममाह-योऽवस्थेति ॥ १८ ॥ महादेवं विजानाति सोऽतिवर्णाश्रमी भवेत् ॥ वर्णाश्रमादयो देहे मायया परिकल्पिताः ॥ १९॥ देह इति । देहसंबन्धोपाधिनिबन्धना आत्मनि कल्पिताः ॥ १९ ॥ नाऽऽत्मनो बोधरूपस्य मम ते सन्ति सर्वदा ॥ इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥२०॥ बोधात्माकल्पनया सन्तोऽपि वस्तुतो न सन्ति । बोधोत्तरकाले त्व-भवतोऽपीति सर्वदेत्युक्तम् ॥ २० ॥ आदित्यसंनिधौ लोकश्चेष्टते स्वयमेव तु ॥ तथा मत्संनिधावेव चेष्टते सकलं जगत् ॥ २१॥ नन्ववस्थात्रयविरहे स्वस्याऽऽत्मनोऽकर्तृत्वादीचरस्य च जगत्कर्तृत्वात्कथमात्मानमीश्वरं वेदेति तत्राऽऽह-आदित्येति । य ईश्वरोऽपि वस्तुतो न कर्ता तस्मिन्नधिष्ठाने सव्यापारस्य जगतः कल्पितत्वादेव तस्य जगत्कर्तृत्वव्यवहारः । यथाऽऽदित्यस्य संनिधौ लोकस्य प्रवृत्तिदर्शनादप्रवर्तकेऽप्यादित्ये प्रवतकत्व व्यवहारस्तद्वत् ॥ २१ ॥ १ ग. घ. कल्पिता । २ घ. पत्वान्मम । ३ क. ग. 'नुभवेऽपी । ङ. 'नुभावेऽपी । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy