________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८८
तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेइति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥ सुवर्णे हारकेयूरकटकस्वस्तिकादयः ॥ २२ ॥ कल्पिता मायया तबजगन्मय्येव सर्वदा ॥
इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥२३॥ परस्परव्यावृत्तं चेत्यं सर्वमनुवृत्ते चिद्रूपे कल्पितमित्यत्र निदर्शनमाहमुवर्ण इति । श्रूयते हि-"चिद्धीदं सर्व काशते काशते च" इति ॥२२॥२३॥
शुक्तिकायां यथा तारं कल्पितं मायया तथा ॥
महहादि जगन्मायामयं मय्येव कल्पितम् ॥ २४ ॥ महदादीनामपि सति प्रमातर्यबाध्यत्वे सत्यत्वमिति मन्यमानं प्रति सत्येव प्रमातरि बाध्यमानं शृक्तिरूप्यमुदाहरति-शुक्तिकायामिति ॥ २४ ॥
इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥
चण्डालदेहे पश्चादिशरीरे ब्रह्मविग्रहे ॥२५॥ एकस्मिन्नेव रूपे विचित्रं वस्तु यथा कल्पितं तथा तदुपाधिकं तारतम्यमपीत्यत्र निदर्शनमाह-चण्डालदेह इति ॥ २५ ॥
अन्येषु तारतम्येन स्थितेषु पुरुषोत्तम ॥ व्योमवत्सर्वदा व्याप्तः सर्वसंबन्धवर्जितः ॥२६॥ एकरूपो महादेवः स्थितः सोऽहं परामृतः॥
इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥२७॥ सूचीपाशादिसंबन्धे तदुपाधिकं तारतम्यमाकाशे यथा कल्पितं तद्वदित्यर्थः ॥ २६ ॥ २७॥
विनष्टदिग्भ्रमस्यापि यथापूर्व विभाति दिक् ॥
तथा विज्ञानविध्वस्तं जगन्मे भाति तन्नहि ॥ २८॥ नन्वतिवर्णाश्रमस्य तत्त्वज्ञानेन सकार्यस्याज्ञानस्य निवृत्तौ शिष्यमपश्यतः कं प्रति गुरुत्वं शिष्यप्रतिभाने वा तत्कारणमज्ञानमनुभवन्नासौ विद्वानिति चेन । विदुषोऽपि बाधितानुवृत्तिसंभवादित्यभिप्रेत्य तत्र निदर्शनमाह-विन
१ ग. ङ, 'लेन स' । २ ग. घ, ङ. "धिकता । ३ क. ख. ग. 'भवंस्तेनासौ ।
For Private And Personal Use Only