SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८२ तात्पर्यदीपिकासमैता- [३ मुक्तिखण्डेनत्वा परापरविभागविहीनबोधः सत्यामृतादयशिवाभिधसर्वनाथम् ॥ स्तुत्वा गिरा परवशोऽभवदम्बुजाक्षः शिष्टादृतं शिवकरं शिवमादरेण ॥ ३०॥ अमानिनामिति । निरहंकारिणां न देय इति । यदाहु रुक्काः-"विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्टेहमस्मि । असूयकायाजवे जडाय नेमां ब्रूयाद्वीर्यवती तथा स्याम्" इति ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ शृणुध्वमन्यवक्ष्यामि मोचकत्वप्रसाधकम् ॥ श्रद्धया सहिता यूयं मुनयो मुनिसत्तमाः॥३१॥ पुरा कश्चिद्दिजश्रेष्ठः श्रद्धया कर्म वैदिकम् ॥ कृत्वा प्रदग्धपापस्तु विशुद्धहृदयो भृशम् ॥ ३२॥ भीतो जन्मविनाशाभ्यामतीव मुनिपुंगवाः ॥ क्रमेण सकलान्देवान्स्वसंसारविमोचकान् ॥ ३३ ॥ मत्वाऽऽराध्य पुनः सर्वानन्मनाशवृतानिमान् ॥ परित्यज्य विचारेण भगवन्तं त्रिलोचनम् ॥ ३४॥ प्रलम्बितजटाबद्धं चन्द्ररेखावतंसकम् ॥ नीलग्रीवं शरच्चन्द्रचन्द्रिकाभिर्विराजितम् ॥ ३५॥ गोक्षीरधवलाकारं चन्द्रबिम्बसमाननम् ॥ सुस्मितं सुप्रसन्नं च स्वात्मतत्त्वैकसंस्थितम् ॥३६॥ गङ्गाधरं शिवं शान्तं लसत्केयूरमण्डितम् ॥ सर्वाभरणसंयुक्तं सर्वलक्षणसंयुतम् ॥ ३७॥ वीरासने समासीनं वेदयज्ञोपवीतिनम् ॥ भस्मधाराभिरामं तं नागाभरणभूषितम् ॥ ३८॥ शृणुमिति । मोचकस्वरूपज्ञापकमाख्यानान्तरं वक्ष्यामीत्यर्थः ॥ ३१ ॥ ॥ ३२ ॥ ३३ ॥ ३४ ॥ ३५ ॥ ३६ ॥ ३७॥ ३८ ॥ १ ख. काराणां । २ क. ख. घ. वतीस्तथा । ३ क. ग. 'कस्वस्वरू। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy