SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८० तात्पर्यदीपिकासमेता- [४ मुक्तिखण्डेपञ्चरात्रादयो मार्गाः कालेनैवोपकारकाः ॥ तान्त्रिकाणामहं देवि न लभ्योऽव्यवधानतः ॥१८॥ तेषामप्युपकारकत्वे श्रुतिसाम्यमेव त_त्यत आह-तात्रिकाणामिति । अव्यवधानेन न लभ्यः किंतु व्यवधानेनैव ॥ १८ ॥ कालेन देवताप्राप्तिद्वारेणैवाहमास्तिके ॥ लभ्यो वेदैकनिष्ठानामहमव्यवधानतः ॥ १९॥ तदेव व्यवधानमाह-कालेनेति ॥ १९ ॥ तत्रापि कर्मनिभ्यो ज्ञाननिष्प्रस्य संदरि ॥ लभ्यो न ज्ञानिनां लभ्यस्तेषामात्मैव केवलम् ॥२०॥ कर्मनिष्ठेभ्य इति । तेषां कर्मभिः पापक्षये ज्ञाननिष्ठाद्वारेणैव लभ्यः । ज्ञाननिष्टेभ्यो जिज्ञासुभ्यः सकाशाज्ज्ञानिनां विशेषमाह-न ज्ञानिनामिति । तेषामात्मत्वेन लब्धत्वान्न लब्धव्य इत्यर्थः । अन्येषामात्मभूतोऽप्यज्ञाने न व्यवहितवाल्लभ्य एव न तु लब्धः ॥ २० ॥ सर्वेषामात्मभूतोऽहमेव संसारमोचकः॥ न मत्तोऽन्यः पुमानज्ञ इत्येषा शाश्वती श्रुतिः ॥२१॥ व्यवधानाव्यवधानाभ्यां मोचनीयपशुवैचित्र्यवन्मोचकेन वैचियमित्याहसर्वेषामिति ॥ २१ ॥ मामृते साम्बमीशानं मोचकोऽन्यो न विद्यते ॥ अहमप्राप्तसंसारः सर्वज्ञश्च स्वभावतः॥२२॥ तव तर्हि को मोचक इति तत्राऽऽह-अहमप्राप्तेति । तथा च मृगेन्द्रे "अथानादिमलापेतः सर्वकृत्सर्वदृक्शिवः ॥ पूर्व व्यत्यासितस्याणोः पाशजालमपोहति" इति ॥ २२ ॥ मदन्ये त्वात्मविज्ञानविहीना माययाऽऽकृताः॥ सदा संसारिणो मोच्याः प्रकृतिः केवलं जडा॥२३॥ शिवादन्यस्य मोचकत्वं संसारिणो वा प्रकृतेर्वेति । नाऽऽद्य इत्याह१ इ.त्मतन्त्रेण ल' । २ क. ख. ग. घ. 'चयितव्यप । ३ ख. हि मोचकः क इति । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy