SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्याय: ४ ] सूतसंहिता | तोमेषां व्यावहारिकमेव प्रामाण्यम् । उपनिषदस्तु वस्तुविषयत्वात्तत्त्वावेदनल क्षणं प्रामाण्यम् । यदाहुः - " प्रत्यक्षादिप्रमाणानां प्रामाण्यं व्यावहारिकम् । आश्रित्यायं प्रपञ्चः स्यादलीकोऽपि प्रमाणवान् ॥ अद्वैतागमवाक्यं तु तत्त्वावेदनलक्षणम् । प्रमाणभावं भजतां बाधवैधुर्यहेतुतः " इति । तथा सुंदरपोण्ड्यवार्तिकमपि - २७९ " देहात्मप्रत्ययो पद्वत्प्रमाणत्वेन संमतः ॥ लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयात्" इति ॥ १२ ॥१३॥ स्मृतयश्व पुराणानि भारतादीनि सुंदरि ॥ वेदमूलान्यतस्तेन विरोधे मूलिनामपि ॥ १४ ॥ स्मृतिपुराणादीनां तु वेदाविरोधेनैव प्रामाण्यमिति प्रथमखण्डस्य प्रथमाध्याये वर्णितम् । अनुमितवेदमूलानां स्मृतिपुराणादीनां यावन्मूलोपलम्भनं प्रत्यक्षश्रुतिविरोधेनाननुष्ठानलक्षणमप्रामाण्यमुक्तम् ॥ १४ ॥ न सिध्यत्येव सुश्रोणि प्रामाण्यं सूक्ष्मदर्शनें ॥ पाञ्चरात्रादिमार्गाणां वेदमूलत्वमास्ति ॥ १५ ॥ पञ्चरात्रादीनां तैः स्वयमेव वेदमूलतानङ्गीकाराद्वेदविरुद्धाने कार्योपदेशाच्च स्मृतिपुराणादिवन्न यावन्मूलोपलम्भं किंतु सर्वथैवाप्रामाण्यमित्याह - पाञ्चरात्रेति ॥ १५ ॥ नहि स्वतन्त्रास्ते तेन भ्रान्तिमूला निरूपणे ॥ तथाऽपि योंऽशो मार्गाणां वेदेन न विरुध्यते ॥ १६ ॥ वेदमूलत्वं नहि किन्तु स्वतन्त्राः । हिशब्दो वेदमूलत्वविरहे तदीयशास्त्रप्रसिद्धिमाह । आपाततः प्रमाणवदाभासेऽपि निरूपणे भ्रान्तिमूला एवेत्यर्थः । वेदाविरुद्धाशे प्रामाण्यं किं न स्यादित्याशङ्क्य तद्भवत्येवाधिकारि विशेषं प्रतीत्याह - तथाऽपि य इति ॥ १६ ॥ For Private And Personal Use Only सोऽशः प्रमाणमित्युक्तं केषांचिदधिकारिणाम् ॥ अत्यन्तगलितानां तु प्राणिनां वेदमार्गतः ॥ १७ ॥ तानेवाधिकारिण आह - अत्यन्तेति ॥ १७ ॥ १ घ. 'तामेतेषां । २ क. घ. णं यं । ३ घ. पाण्डवा । ४ घने ॥ पच ।
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy