________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७४
तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेस्कन्दश्च मत्सुतस्तस्मिंस्तीर्थे सात्वा महत्तरे ॥ श्रीवेदारण्यनाथाख्यं समाराध्य प्रसादतः ॥ ७६ ॥ निहत्य तारकं विष्णो महावीर्यपराक्रमम् ॥ प्रददौ सर्वलोकानां परमं सुखमच्युत ॥ ७७ ॥ नारदो मुनिरत्रैव नात्वा पर्वणि शंकरम् ॥
श्रीवेदारण्यनाथाख्यं श्रद्धया परया सह ॥ ७८ ॥ मत्तो मत्सकाशात् । स्पष्टोऽध्यायशेषः ॥ ७१ ॥ ७२ ।। ७३ ॥ ७४ ॥ ॥ ७५ ॥ ७६ ॥ ७७ ॥ ७८ ॥
समाराध्याऽऽत्मविज्ञानं संसारच्छेदकारणम् ॥ सनत्कुमारात्सर्वज्ञादाप्तवानम्बुजेक्षण ॥ ७९ ॥ याज्ञवल्क्यो मुनिस्तत्र स्नात्वा तीर्थे महत्तरे ॥ वेदारण्येश्वरं भक्त्या प्रातःकाले समाहितः ॥ ८॥ पर्वण्याराध्य तस्यैव प्रसादादेव केवलात् ॥ योगीश्वरोऽभवदीमानचिरादेव केशव ॥ ८१ ॥ तथा गार्गी च मैत्रेयी तत्र तीर्थे महत्तरे ॥ वेदतीर्थाभिधे स्नानं कृत्वा पर्वणि केशव ॥ ८२ ॥ श्रीवेदारण्यनाथाख्यं शंकरं लिङ्गरूपिणम् ॥ प्रदक्षिणत्रयं कृत्वा प्रणम्य वसुधातले ॥ ८३॥ प्रसादादेव तस्यैव ज्ञानयोगं विमुक्तिदम् ॥ अचिरादेव सर्वज्ञाद्याज्ञवल्क्यादवापतुः ॥ ८४ ॥ श्वेतकेतुर्मुनिस्तत्र स्नानं कृत्वाऽम्बुजेक्षण ॥ प्रदक्षिणत्रयं कृत्वा वेदारण्याधिपं हरम् ॥ ८५॥ प्रणम्य दण्डवद्भूमौ भक्त्या परमया सह ॥ पितुरुद्दालकात्साक्षादात्मविज्ञानमच्युत ॥ ८६॥
१ ग. हरे ।
For Private And Personal Use Only