________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७३
अध्यायः ३]
सूतसंहिता। प्रणम्य परया भक्त्या पप्रच्छेदं पुनर्दिजाः ॥ विष्णुरुवाच
वेदारण्यस्य माहात्म्यं श्रोतुमिच्छामि शंकर ॥६॥
तदद्य भगवन्ब्रूहि मम कारुण्यविग्रह ॥ ईश्वर उवाचवदामि तव विष्णो श्रीवेदारण्यस्य वैभवम् ॥ ६८ ॥ अतीव श्रद्धया सार्धं शृणु सर्वजगद्वितम् ॥
श्रीमंदल्मीकसंज्ञस्य मम स्थानस्य दक्षिणे ॥६९॥ जपादिभ्यः शिवक्षेत्राणां विशेषमाह-तानि कल्याणवृत्तस्येति ॥ ६ ॥ ।। ६१ ॥ ६२ ॥ ६३ ॥ ६४ ॥ ६५ ॥ ६६ ॥ ६७ ॥ ६८ ॥ ६९ ॥
समुद्रतीरे मद्भक्तैरखिलरावृतं सदा ॥
पुरा सर्गे महाविष्णो प्रलये विलयं गते ॥ ७० ॥ कल्पादौ वेदानां शरीरिणां प्रथमावतारस्थानत्वेन तस्यैव वेदारण्यमिति प्रसिद्धिरित्याह-पुरा सर्गइत्यादि ॥ ७० ॥
मयि संस्काररूपेण स्थिता वेदाः सनातनाः॥ कल्पादौ पूर्ववन्मत्तः प्रवृत्ता विमलाः पुनः ॥ ७१ ॥ समस्तलोकरक्षार्थ हरे भूत्वा शरीरिणः ॥ श्रद्धया सहिताः श्रीमद्देदारण्यं महत्तरम् ॥ ७२॥ अवाप्य वेदतीर्थाख्ये समुद्रे संस्थिते हरे ॥ अर्धयोजनविस्तीर्णे पादयोजनमायते ॥ ७३ ॥ स्नानं कृत्वाऽर्कवारे च सदा पर्वणि केशव ॥ पूजयामासुरीशानं श्रीवेदारण्यनायकम् ॥ ७४॥ श्रीवेदारण्यनाथोऽपि सह देव्या जनार्दन ॥ प्रसादमकरोत्तेषां वेदानामम्बिकापतिः ॥ ७५ ॥
१ ङ. 'ग्रहात् ॥ई २ ग, ङ, मद्वाल्मी । ३ ङ, प्रसृता ।
For Private And Personal Use Only