SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२ तात्पर्यदीपिकासमेता [१ शिवमाहात्म्यखण्डे नैकत्वसंबन्धः । यदाह श्रुति:- " अहमेकः प्रथममासं वर्तामि व भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्तः" इति ॥ ८ ॥ Acharya Shri Kailassagarsuri Gyanmandir मन्मायाशक्तिसंकृतं जगत्सर्व चराचरम् । साऽपि मत्तः पृथग्विप्रा नास्येव परमार्थतः ॥ ९ ॥ कथं तर्हि लोकस्य चराचरजगद्गोचरोऽनुभव इत्यत आह- मन्मापाशक्तिसंकृप्तमिति । तर्हि तयैव मायया सद्वितीयत्वं चेन्न । तस्या अपि परमार्थतः सत्त्वाभावादित्याह — साऽपीति । अयमभिसंधिः । यदनुविद्धानि हि यान्यवभासन्ते तत्र तानि परिकल्पितानि यथाऽयं सर्पोऽयं दण्ड इयं धारेति रज्ज्वा इदमंशेनानुविद्धतया भासमानाः सर्पदण्डधारादयस्तत्र परिकल्पिताः । सदनुविद्धं चेदं सकलं जगदवभासते सन्घटः सन्पट इति । अतः सन्मात्ररूपे परशिवे विश्वं परिकल्पितम् । नच तस्य सन्मात्रस्यानवभासने तदनुवेधेन कल्पितावभासंभव इति सदैव तस्य प्रकाशोऽभ्युपगन्तव्यः । नच तस्य प्रकाशकान्तरं किंचिदस्ति । स्वव्यतिरिक्तस्य सर्वस्य कल्पिततया जडत्वात् । अतः स्वप्रकाशतया तदेव चिद्रूपम् । तथाच श्रूयते "सद्धीदं सर्वं सत्सदिति । चिद्धीदं सर्वं काशते काशते च" इति । तस्य च स्वात्मनोऽनतिरेकादात्मनः परमप्रेमास्पदत्वेन परमानन्दरूपत्वात् । श्रुतिभिश्च परानन्दैकरसत्वं प्रतिपादितम् । इत्थं सच्चिदानन्दैकरसः परमात्मा मन्मायेत्पत्र मच्छब्देनोच्यते । कल्पितस्य जगतोऽनाद्यनन्तत्वे सर्वदोपलम्भप्रसङ्गाच कादाचित्कत्वम् । कादाचित्कस्य च कारणापेक्षत्वात्तदनुरूपं किंचित्कल्पितमुपादानमङ्गीकर्तव्यम् । सत्योपादानत्वे कार्यस्यापि कल्पितत्वव्याघातात्तस्य च कारणस्याऽऽदिमत्त्वे तादृक्कारणान्तरकल्पनानव स्थापातादनाद्येव तरस्वीकर्तव्यं सेयमुच्यते मायेति । सा च सत्त्वरजस्तमोगुणात्मिकाऽपि न सांख्याभिमतप्रधानवत्स्वतन्त्रा किंत्वीश्वरस्य परतन्त्रेत्याशयेन शक्तिरित्युक्तम् । शक्तिरिति परतन्त्रतामाहेति विवरणाचार्याः । ते च गुणाः परस्पराभिभवात्मकाः । उक्तं हि गीतासु - " रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा" इति ॥ तेन सा माया त्रेधा भवति । रजस्तमसोरत्यन्ताभिभवेन विशुद्धसत्त्वात्मिका तावदेका । ईषदुद्धताभ्यां रजस्तमोभ्यां मलिनसत्त्वात्मिका द्वितीया । १ क. ख. ग. भासे त। २ ख. नोऽव्यति। ३ क. ख. ग. 'त्मनश्च प ४ ङ. सङ्गात्कादा ५. स्थाव्याघाता । ६ङ० तेन च । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy