SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः२] सूतसंहिता। तेषां मध्ये महादेवः संसारद्रावको हरः। रुद्रः परमकारुण्यः स्वयमाविरभूविजाः॥५॥ अदृष्टपूर्व तं दृष्ट्वा देवा विष्णुपुरोगमाः। प्रणिपत्य महादेवमपृच्छन्को भवानिति ॥६॥ परमकारुण्यः करुणैव कारुण्यम् । चतुर्वर्णादिभ्यः स्वार्थे इति व्यञ् । तमाविर्भूतं रुद्रं देवाः को भवानित्यपृच्छन् । तदाह श्रुतिः "ते' देवा रुद्रमटच्छन्को भवानिति" इति ॥ ५॥६॥ सोऽब्रवीद्भगवाजुद्रः पशूनां पतिरीश्वरः । सर्वज्ञः सर्वतत्त्वानां तत्त्वभूतः सनातनः ॥७॥ पशूनां पतिः । उक्तलक्षणानां त्रिविधानां पशूनामनुग्रहेण पालनात्पतिः । उक्तं हि मृगेन्द्रसंहितायाम् "अथानादिमलापेतः सर्वकृत्सर्वक शिवः। पूर्वं व्यत्यासितस्याणोः पाशजालमपोहति" इति । पाशानां स्वव्यापारे सामर्थ्याधानात्पशूनां भोगापवर्गप्रदानाच्च तेषामीष्ट इतीश्वरः । यथाऽऽहुरागमिकाः "भुक्तिं मुक्तिमणूनां स्वव्यापार समर्थनाधानम् । जडवर्गस्य विधत्ते सर्वानुग्राहकः शंभुः" इति । सर्वतत्त्वानां तत्त्वभूत इति । आपलयमवस्थितानि तत्त्वानि प्रलयेऽप्यवस्थानात्तु सनातनः शिवः सर्वतत्त्वानां तत्त्वभूतः । तदुक्तम् "आपलयं यत्तिष्ठति सर्वेषां भोगदायि भूतानाम् । तत्तत्त्वमिति प्रोक्तं न शरीरघटादि तत्त्वमतः" इति ॥ ७॥ अहमेको जगद्धातुरासं प्रथममीश्वरः। वामि च भविष्यामि न मत्तोऽन्योऽस्ति कश्चन॥८॥ रुद्रस्योत्तरम् । अहमेक इति । जगद्धातुर्बम॑णः सकाशादपि प्रथममहमासं वर्तामि भविष्यामि च । एकैककालकृतपरिच्छेदविरहाभिप्रायं नतु कालत्रयसंव न्धाभिप्रायमहमेक इति न मत्सोऽन्य इति च । स्वातिरिक्तस्य कालस्यापि निरासात् । अत एव चैक इत्यपि द्विव्यादिसंख्यासंबन्धनिरासो विवक्षितो १. तं । २ घ. 'द्रमापृ ३ ग. घ. गद्धेतु। ४ ख. ‘ह्मणोऽपि। ५ ख. मि च भी। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy