SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः २] सूतसंहिता। २६१ पारमार्थिकतादात्म्यरूपाऽप्यज्ञाननाशतः ॥ मुमुक्षोय॑ज्यते सम्यगिति वेदान्तनिर्णयः ॥५२॥ वेदान्तेति । "ब्रह्मविदाप्नोति परम्" "ब्रह्म वेद ब्रह्मैव भवति" इत्यादिश्रुतिः ॥ ५२॥ यस्य स्वभावभूतेयं मुक्तिः साक्षात्परा हरे ॥ अभिव्यक्ता स एवाहमिति मे निश्चिता मतिः॥५३॥ वादात्म्यस्य स्वाभाविकत्वेनाविद्यामात्रनिबन्धना तदप्राप्तिर्विद्यया तन्निवृत्तिरेव प्राप्तिरेवाभिव्यक्तेत्युक्तम् ॥ ५३॥ यस्य मुक्तिरभिव्यक्ती स्वात्मसर्वार्थवेदिनी॥ तस्य प्रारब्धकर्मान्तं जीवन्मुक्तिः प्रकीर्तिता ॥५४॥ ज्ञानेनाविद्यानिवृत्तौ तत्कार्यमाणदेहधारणलक्षणजीवनस्यासंभवात्कथं लोकवेदयोर्जीवन्मुक्तिरिति व्यवहार इत्यत आह-यस्य मुक्तिरिति । द्विविधो ह्यविद्याव्यापारः । दृश्यस्यावभासकत्वं तस्य वस्तुत्वाभिमानजनकत्वं चेति । तत्र यस्मिशरीरे विद्योदयस्तदारम्भककर्मावसाने जाता विद्या देहाभासजगदवभासावपि निवर्तयति । या त्वारम्भककर्मशेषे सत्येव विद्या जायते सा तेन कर्मणा प्रतिबद्धा जाताऽपि दृश्यस्य वस्तुत्वाभिमानमेव व्यवच्छित्ति न स्वरूपाभासं सा जीवन्मुक्तिः । स्वात्मन्यध्यस्तं सर्व स्वरूपप्रकाशेनैव वेत्तीति स्वात्मेसर्वार्थवेदी तस्य च मुक्तिः स्वरूपभूतैव । यदाहुः "निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः । उपलक्षणहानेऽपि स्यान्मुक्तिः पाचकादिवत्" इति ॥ अतः सा सर्वार्थवेदिनीत्यभिव्यक्तेति चोच्यते । प्रारब्धकर्मणोऽन्तोऽवसानं तदवधिका जीवन्मुक्तिरित्यर्थः । श्रूयते हि "तस्याभिध्यानाद्योजनात्तत्त्वभावाद्यश्चान्ते विश्वमायानिवृत्तिः" इति । तिस्रो हि मायावस्थाः । दृश्यस्य वास्तवत्वाभिमानात्मिका प्रथमा । साँ युक्तिशास्त्रजनितविवेकज्ञानानिवर्तते । तनिवृत्तावपि प्रागिव साभिनिवेशव्यवहारहेतुर्द्वितीया । सा तत्त्वसाक्षात्कारानिवर्तते । तन्निवृत्तावपि देहाभासजग १ स्व. 'तात्म ए। २ ग. ङ. 'रेवा । ३ क. ख. ग. 'क्ता स्वतःसिद्धात्मरूपिणी । ४ ख. आ. ह. 'पावभा । ५ क. ख. ग. 'त्मवे। ६ ग, घ. 'रात्ममो'। ७ ख. ग. सा मुक्ति । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy