SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेब्रह्मसोमीप्यरूपाश्च तथा काश्चिदिमुक्तयः॥ विभूतिरूपसामीप्यरूपा ज्ञेया विमुक्तयः॥४४॥ शिवसालोक्यरूपाश्च प्रोक्ताः काश्चिद्विमुक्तयः॥ विष्णुसालोक्यरूपाश्च काश्चिद्दिष्णो विमुक्तयः॥४५॥ ब्रह्मसालोक्यरूपाश्च तथा तेषां जनार्दन ॥ विभूतिरूपसालोक्यरूपा ज्ञेया विमुक्तयः ॥ ४६॥ चममुक्तीनां स्वरूपभेदं विवेकिभिस्तासां हानाय व्युत्पादयति-एताश्च बहुधेति ॥ ३९ ॥ ४० ॥ ४१ ॥ ४२ ॥ ४३ ।। ४४ ॥ ४५ ॥ ४६ ॥ एवं बहुविधा ज्ञेया मुक्तयः पुरुषोत्तम ॥ एतास्वशुद्धचित्तानामिच्छा नित्यं प्रजायते ॥४७॥ नृणां विशुद्धचित्तानां क्रममुक्तौ जनार्दन ॥ वाञ्छा विजायते तेषां सिध्यत्येव परा गतिः॥४८॥ त्रिविधा ह्यधिकारिणः । अविशुद्धचित्ता विशुद्धचित्ता अतीव शुद्धचित्ताश्चेति । आद्या भ्रममुक्तिमिच्छन्ति । द्वितीयाः क्रममुक्तिम् । तृतीयाः साक्षान्मुक्तिमित्यधिकारिभेदेन मुक्तिर्विभज्यते-एतास्वशुद्धेति ॥ ४७ ॥ ४८ ॥ अतीव शुद्धचित्तानां प्रसादादेव मे हरे॥ इच्छा सायुज्यरूपायां मुक्तौ सम्यग्विजायते ॥४९॥ साक्षात्प्रसादहीनानां मुक्तौ नेच्छा विजायते ॥ वेदमार्गकनिष्ठानां मद्भक्तानां महात्मनाम् ॥ ५० ॥ सायुज्यरूपायामिति । अत्र सायुज्यपदेन निर्गुणब्रह्मात्मभाव एव विवक्षितो न देवतातादात्म्यमिति ॥ ४९ ॥ ५० ॥ श्रंद्धा प्रवृत्तिपर्यन्ता साक्षान्मुक्ती विजायते ॥ सायुज्यरूपा परमा मुक्तिर्जीवपरात्मनोः ॥५१॥ विवृणोति-सायुज्यरूपा परमेति ॥ ५१ ॥ १ घ. 'सारूप्य। २ क. ग. घ. ङ. विशुद्धचित्तानां नणां । ३ क. ग. घ. ङ, प्रसादही. नानां साक्षान्मुक्तौ । ४ क ख, ग, घ, ङ, प्रवृत्तिपर्यन्ता श्रद्वा । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy