________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः २ ]
सूतसंहिता |
पतिर्देवो हरो हर्ता भर्ता स्रष्टा पुरातनः ॥ महाग्रीवो महाधारः अत्ता विश्वाधिकः प्रभुः ॥ १३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
२५३
महाधार इति । महाननवच्छिन्न आधारो विस्तारो यस्य स महाधारः स्वात्मनि परिकल्पितस्य मायातत्कार्यंजातस्य रज्जुरिव सर्पदेराश्रयः । अत्तेति । "यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः" इति काठक श्रुतिः ॥ १३ ॥
महर्षिर्भूतपालोऽग्निराकाशो हरिरव्ययः ॥
४
प्राणो ज्योतिः पुमान्भीमः अन्तर्यामी सनातनः ॥ १४॥ भूतपाल इति । " एष भूतपाल एष सेतुर्विधारण एषां लोकानामसंभेदाय" इति काण्वश्रुतिः । अग्निरिति । "तेजो रसो निरवर्ततानिः " इति हि श्रूयते । आकाश इति । “आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणः" इति च्छान्दोग्यम् । प्राण इति । " प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमुपास्स्व" इति कौषीतकी श्रुतिः । ज्योतिरिति । " तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्" इति माध्यंदिनश्रुतिः । अन्तर्यामीति । " एषोऽन्तर्याम्येष पोनिः सर्वस्य " इति माण्डक्योपनिषत् ॥ १४ ॥
अक्षरो दहरः साक्षादपरोक्षः स्वयंप्रभुः ॥
असन आत्मा निर्देदः प्रत्यगात्मादिसंज्ञितः ॥ १५ ॥
अक्षर इति । " एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति” इति वाजसनेयश्रुतिः । दहर इति । "दहरोऽस्मिन्नन्तरोकाशः" इति च्छान्दोग्योपनिषत् ॥ १५ ॥ उमासहायो भगवान्नीलकण्ठस्त्रिलोचनः ॥ ब्रह्मणा विष्णुना चैव रुद्रेणापि सदा हृदि ॥ १६ ॥ उपास्यमानः सर्वात्मा सर्ववस्तुविवर्जितः ॥ कृपया केवलं विष्णुं विश्वमूर्तिर्वृषध्वजः ॥ अनुगृह्याब्रवीद्दिप्रा देवो मधुरया गिरा । किमर्थं तप्तवान्विष्णो महाघोरं तपश्चिरम् ॥ १८ ॥
१७ ॥
॥ १६ ॥ १७ ॥ १८ ॥
For Private And Personal Use Only
१ घ. 'र्ता स्रष्टा पाता । २ ग. महाधीरो । ३ ङ. "स्य मायार । ४ ग. घ. 'निव । ५६. 'रात्माऽऽका' ।