SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५० तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेसत्रावसाने संभूय मेरुपार्श्वे विचक्षणाः॥ परस्परं समालोच्य श्रद्धया सुचिरं बुधाः ॥३३॥ मुक्तिं मुक्तरुपायं च मोचकं मोचकप्रदम् ॥ तपश्चेरुमहाधीराः शंकरं प्रति सादरम् ॥ ३२॥ प्रसादादेव रुद्रस्य शिवस्य परमात्मनः॥ व्यासशिष्यो महाधीमान्सूतः पौराणिकोत्तमः ॥३३॥ आविर्बभूव सर्वज्ञस्तेषां मध्ये महात्मनाम् ॥ मुनयश्च महात्मानमागतं रोमहर्षणम् ॥ ३४ ॥ दृष्ट्वोत्थायातिसंभ्रान्ताः संतुष्टा गद्गदस्वराः ॥ प्रणम्य बहुशो भक्त्या दण्डवत्पृथिवीतले ॥ ३५॥ पादप्रक्षालनाद्यैश्च श्रद्वयाऽऽराध्य सत्वरम् ॥ समाश्वास्य चिरं कालं प्रसनं करुणानिधिम् ॥३६॥ परस्परमनुज्ञाप्य मुक्त्यादिकं सत्रमालोच्योद्दिश्य तं जिज्ञासवः शंकरं प्रति तपश्चेरुः ॥ ३१ ॥ ३२ ॥ ३३ ॥ ३४ ॥ ३५ ॥ ३६॥ सर्वज्ञं सर्वजन्तूनां निश्चितार्थप्रदायिनम् ॥ पप्रच्छुः परमां मुक्ति मुक्त्युपायं च मोचकम् ॥३७॥ मोचकप्रदमन्यच्च विनयेन सह द्विजाः ॥ श्रुत्वा मुनीनां तदाक्यं लोकानां हितमुत्तमम् ॥३८॥ मूतः पौराणिकः श्रीमान्ध्यात्वा साम्बं त्रियम्बकम् ॥ वेदव्यासं च वेदार्थपरिज्ञानवतां वरम् ॥ ३९ ॥ प्रणम्य दण्डवद्भूमौ भक्त्या परवशः पुनः॥ वक्तुमारभते सर्व सर्वभूतहिते रतः ॥४०॥ १ ङ, शंकरम् । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy