SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः १] सूतसंहिता। __२४२ जैगीषव्यस्य पुत्रश्च प्रातःस्नायी जितेन्द्रियः॥ वत्सपुत्रो मुनिश्रेष्ठो वंशकाण्डप्रभो मुनिः ॥ १९ ॥ ऊर्ध्वरेता उमाभक्तो रुद्रभक्तश्च वेल्कली ॥ आश्वलायनसूनुश्च ब्रह्मविद्यारतो मुनिः ॥२०॥ मुकुन्दो मोचको मुख्यो मुसली मूलकारणः॥ सर्वज्ञः सर्ववित्सर्वः सर्वप्राणिहिते रतः ॥२१॥ अत्युग्रोऽतिप्रसन्नश्च प्रमाणज्ञानवर्धकः॥ आरुणेयो महावीर आरुण्युपनिषत्परः ॥ २२ ॥ आत्मविद्यारतः श्रीमाश्वेताश्वतरपुत्रकः॥ श्वेताश्वतरशाखायाः श्रद्धयैव प्रवर्तकः ॥ २३ ॥ शतरुद्रसमाख्यश्च शतसेंद्रियभक्तिमान् ॥ पञ्चप्रस्थानहेतुज्ञः श्रीमत्पञ्चाक्षरप्रियः ॥२४॥ शिवसंकल्पभक्तश्च शिवमुक्तप्रवर्तकः॥ लिङ्गसूक्तप्रियः साक्षात्कैवल्योपनिषत्प्रियः॥ २५ ॥ जाबालाध्ययनध्वस्तपापपञ्जरसुंदरः॥ पुराणः पुण्यकर्मा च पुरुषार्थप्रवर्तकः ॥ २६ ॥ मैत्रायणश्रुतिनेही महामैत्रायणो मुनिः ॥ बाष्कलाध्ययनप्रीतः शाकलाध्ययने रतः ॥ २७ ॥ सर्वशाखारतः श्रीमान्संगमादिमहर्षयः ॥ द्विःसप्ततिसहस्राणि सह द्वादशसंख्यया ॥२८॥ सर्वे शमदमोपेताः शिवभक्तिपरायणाः॥ अग्निरित्यादिभिर्मन्त्रैर्भस्मोद्धूलितविग्रहाः ॥२९॥ रुद्राक्षमालाभरणात्रिपुण्ड्राङ्कितमस्तकाः ॥ लिङ्गार्चनपरा नियं शंभोरमिततेजसः ॥३०॥ ॥ १० ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥१९॥ ॥ २०॥ २१ ॥ २२ ।। २३ ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८॥२९॥३०॥ ___ घ. वल्लकी । २ ग. अरुणेयो । ङ. अरुणो यो । ३ ग. आरण्यु। डा. अरण्यु । ४ घ. ‘रतिः श्री। ५ घ. ङ, रुद्रीय। ६ ङ. 'सूत्रप्र' । ३२ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy