SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४८ www.kobatirth.org तात्पर्यदीपिकासमेता Acharya Shri Kailassagarsuri Gyanmandir [ ३ मुक्तिखण्डे - हरभक्तो हिरण्याक्षः शैवपूजापरायणः || अम्बिकाचरणस्नेह ईश्वराङ्घ्रिपरायणः ॥ ९ ॥ मुक्तेः परमप्रयोजनत्वेन तत्रोssदरातिशयजननाप जिज्ञासूनां हरभक्तादीनां मुनीनां भूयसामुपन्यासः | हरभक्त इत्यादिमहर्षयइत्यन्तेन ॥ ९ ॥ क्लान्तः शहरः क्लीब ईशपूजापरायणः || कारवल्लभो लुब्धो लोलुपो लोललोचनः ॥१०॥ महाप्राज्ञो महाधीमान्महाबाहुर्महोदरः ॥ शक्तिमाञ्शक्तिदः शङ्कुः शङ्कुकर्णः शनैश्वरः ॥ ११ ॥ भगवान्भनपापश्च भवो भवभयापहः ॥ भग्नदर्पो भवप्रीतो भागज्ञो भङ्गराशुअः ॥ १२ ॥ अग्निवर्णो जपावर्णो बन्धूककुसुमच्छविः ॥ विरक्तो विरजो विद्वान्वेदपारायणे रतः ॥ १३ ॥ समचित्तः समग्रीवः समलोष्टाश्मकाञ्चनः ॥ शाकाशी फलमूलाशी शत्रु मित्रविवर्जितः ॥ १४ ॥ कालरूपः कलामाली कालतत्त्वविशारदः ॥ ओणमाण्डो मुनिश्रेष्ठः सोमनाथः प्रियः सुधीः ॥१५॥ वेदविद्वेदविन्मुख्यो विद्वत्पादपरायणः ॥ विशालहृदयो विश्वो विश्ववान्विश्वदण्डधृत् ॥ १६ ॥ पवित्रः परमः पङ्गः पङ्कजारुणलोचनः ॥ लम्बकर्णो महातेजा लम्बपिङ्गजटाधरः ॥ १७ ॥ ग्राह्यायणसुतो ग्रीष्मी ग्राहभङ्गपरायणः ॥ लोकाक्षितनयोद्भूतो लोकयात्रापरायणः ॥ १८ ॥ For Private And Personal Use Only १ घ. ंत्राति ं । २ घ. “त्यारभ्य म' । ३ ग. 'दः शंभुः शङ्कुकर्णः शनैश्वरः । घ. 'दः शङ्खः शङ्क । ४ क. स्व. ग. व. भगदप । ५ अडिपा । ६ ग ङ. 'मो ग्रह । ३ क. लोगाक्षि । ङ. लौगाक्ष । 3
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy