________________
Shri Mahavir Jain Aradhana Kendra
२४८
www.kobatirth.org
तात्पर्यदीपिकासमेता
Acharya Shri Kailassagarsuri Gyanmandir
[ ३ मुक्तिखण्डे -
हरभक्तो हिरण्याक्षः शैवपूजापरायणः || अम्बिकाचरणस्नेह ईश्वराङ्घ्रिपरायणः ॥ ९ ॥
मुक्तेः परमप्रयोजनत्वेन तत्रोssदरातिशयजननाप जिज्ञासूनां हरभक्तादीनां मुनीनां भूयसामुपन्यासः | हरभक्त इत्यादिमहर्षयइत्यन्तेन ॥ ९ ॥ क्लान्तः शहरः क्लीब ईशपूजापरायणः || कारवल्लभो लुब्धो लोलुपो लोललोचनः ॥१०॥ महाप्राज्ञो महाधीमान्महाबाहुर्महोदरः ॥ शक्तिमाञ्शक्तिदः शङ्कुः शङ्कुकर्णः शनैश्वरः ॥ ११ ॥ भगवान्भनपापश्च भवो भवभयापहः ॥ भग्नदर्पो भवप्रीतो भागज्ञो भङ्गराशुअः ॥ १२ ॥ अग्निवर्णो जपावर्णो बन्धूककुसुमच्छविः ॥ विरक्तो विरजो विद्वान्वेदपारायणे रतः ॥ १३ ॥ समचित्तः समग्रीवः समलोष्टाश्मकाञ्चनः ॥ शाकाशी फलमूलाशी शत्रु मित्रविवर्जितः ॥ १४ ॥ कालरूपः कलामाली कालतत्त्वविशारदः ॥ ओणमाण्डो मुनिश्रेष्ठः सोमनाथः प्रियः सुधीः ॥१५॥ वेदविद्वेदविन्मुख्यो विद्वत्पादपरायणः ॥ विशालहृदयो विश्वो विश्ववान्विश्वदण्डधृत् ॥ १६ ॥ पवित्रः परमः पङ्गः पङ्कजारुणलोचनः ॥ लम्बकर्णो महातेजा लम्बपिङ्गजटाधरः ॥ १७ ॥ ग्राह्यायणसुतो ग्रीष्मी ग्राहभङ्गपरायणः ॥ लोकाक्षितनयोद्भूतो लोकयात्रापरायणः ॥ १८ ॥
For Private And Personal Use Only
१ घ. ंत्राति ं । २ घ. “त्यारभ्य म' । ३ ग. 'दः शंभुः शङ्कुकर्णः शनैश्वरः । घ. 'दः शङ्खः
शङ्क । ४ क. स्व. ग. व. भगदप । ५ अडिपा । ६ ग ङ. 'मो ग्रह । ३ क. लोगाक्षि । ङ. लौगाक्ष ।
3